Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 37
________________ मध्यम नो णः, अन्तर्भवाणि / अकखाद्यपान्ते पाठे वा ने! णः, / यभिरभियमिरमिनमितमिगमयः, कुशिरिशिरुशिलिशिदिशतिदश- भ्वादिपरसिद्धप्रभा प्रणिभवति प्रनिभवति / पा पाने / श्रौतिकृवुधियुपाघ्राध्मा- तयः। स्पृशिमृषतिविशतिदृशिशिष्लशुपयस्त्विपिपिषिविष्लुकृषितुषि-8| स्मैपदिनः आख्याते स्थाम्नादाम्दृश्यतिशदसदः शृकृधिपिबजिघ्रधमतिष्ठ- दुषिपुषयः // 6 // श्लिष्यतिर्द्विपिरतो घसिवसती, रोहतिलुहिरिही | मनयच्छपश्यछंशीयसीदं शिति, पिबति पिवेत् पिबतु अनिड्गदितौ / देग्धिदोग्धिलिहयो मिहिवहती, नातिर्दहिरिति // 37 // 4 अपिवत् / एकस्वरादनुस्वारेतः स्ताद्यशितो नेट् / एते चेमे- स्फुटमनिटः // 7 // अपात् / सिज्विदोऽभुवोऽनः पुस / इडे-18 & विश्रिडीशीयुरुक्ष्णुक्षुणुस्नुभ्यश्च वृगो वृङः / ऊऋदन्ता युजा-त्पुसि चातो लुक् चात्क्ङिति स्वरेऽशिति, अपुः / हस्वः पूर्वस्य / दिभ्यः,स्वरान्ता धातवोऽपरे // 1 // पाठ एकस्वराः स्युर्येऽनु- | आतो णव औः, पपौ। इन्ध्यसंयोगात्परोक्षा किद्वत् , पपतुः 8 स्वारेत इमे स्मृताः। द्विविधोऽपि शकिश्चैव, वचिर्वीचिरिची | पपुः / सृजिशिस्कृस्वरात्वतस्तृजनित्यानिटस्थव आदि पचिः॥२॥सिञ्चतिर्मुचिरतोऽपि पृच्छति,भ्रस्जिमस्जिभुजयो युजि- रिट वा, पपिथ पपाथ पपिव पपिम / गापास्थासादा-1 जिवजिरञ्जिरुजयो निजिर्विज्रः,सञ्जिभजिभजयः सृजित्यजी माहाकः कित्याशिष्यः, पेयात् पाता अपास्यत् / घा गन्धो॥३॥ स्कन्दिविद्यविद्लविन्तयो नुदिः, स्विद्यतिः शदिसदी भिदि- | पादाने, जिघ्रति अजिघ्रत् / धेघाशाच्छासो वा सिचो लुप् च्छिदी। तुद्यती पदिहदी स्विदिक्षुदी, राधिसाधिशुधयो थुधिव्यधी परस्मै न चेट , अघ्रात् / यमिरमिनम्यातः सोऽन्तश्च परस्मै // 37 // ॥४॥बन्धिबुध्यरुधयः धिक्षुधी, सिद्धथतिस्तदनु हन्तिमन्यती। चारिसच आदिरिट् / इट ईति सिचो लुक् / सःसिजस्तेर्दिस्योः। आपिना तपिशपिक्षिपिच्छुपो, लुम्पतिः सृपिलिपी वपिस्वपी॥५॥ परादिरीत् ,अघासीत् / व्यञ्जनस्यानादेः लुक् / गहोर्जः पूर्वस्य, SCARSASSASSA

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70