Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 35
________________ A - मध्यम ईथास् ईयाथाम् ईध्वम् ईय ईवहि ईमहि, एतानि सप्तमी / / मावर्जस्य धातोरादिरड् ह्यस्तनीक्रियातिपत्त्यद्यतनीषु, अभवत्वादिपरसिद्धप्रभावशेषविभागः पूर्ववत् / यः सप्तम्याः अत इ., भवेत् भवेताम् / अभवताम् अभवन् अभवः अभवतम् अभवत अभवम् अभवाव स्मैपदिनः आख्याते | याम्युसोरियमियुसौ अतः, भवेयुः भवेः भवेतम् भवेत भवे- अभवाम, ह्योऽभवद्वीरमहिमा / अद्यतनी भूते। अद्यतनी | यम् भवेव भवेम, साधुर्मोक्षोद्यतो भवेत् / आशिष्याशी:- | दि ताम् अन् सि तम् त अम् व म।त आताम् अन्त थाम् | | पञ्चम्यौ विभक्ती स्याताम् / पञ्चमी तुव ताम् अन्तु हितम् आथाम् ध्वम् इ वहि महि, एपाऽद्यतन्याख्या / सिजद्य-18 |त आनि आवव् आमत् / ताम् आताम् अन्ताम् थास् तन्यां धातोः। स्तायशितोऽत्रोणादेरिट् , त्रोणादिवर्जस्ता| आथाम् ध्वम् ऐव् आवहैव् आमहैन्, एतानि पञ्चमीस- | देरशित इट् / पिबैतिदाभूस्थः सिचो लुप् परस्मै न चेट् / ज्ञानि / भवतु / आशिषि तुह्योस्तातङ्वा, भवतात् भव- | अवौ दाधी दा, अवितौ दाधौ दासंज्ञौ भवतः, सिज्लुपि ताम् भवन्तु / अतः प्रत्ययाकारा लक्, भव भवतात् भवतम् न गुणः, अभूत् अभृताम् / भुवो वः पराक्षाद्यतन्योः , वकाराभवत भवानि भवाव भवाम, आयुष्मान् भवतु भवताद्वा भवान् / न्तभुव उपान्त्यस्योत ऊत् परोक्षाद्यतन्योः स्वरे, अभृवन् अभूः अनद्यतने ह्यस्तनी, उभयतः सार्धरात्रमहोऽद्यतनस्तं वर्जयित्वा अभूतम् अभूत अभूवम् अभूव अभूम, अभूवन्निन्द्रा वीरजन्मो-18 | शेषे भूते ह्यस्तनी / यस्तनी दिक् ताम् अन् सित् त्सवोत्सुकाः / परोक्षे परोक्षा / परोक्षा णव् अतुस् उस् // 35 // तम् त अमिव व म / त आताम् अन्त थास् आथाम् थक् अथुम् अ णव व म / ए आते इरे से आथे ध्वे ए ध्वम् इ वहि महि / अड् धातोरादिद्यस्तन्यां चामाङा, वहे महे / द्विर्धातुः परोक्षाङे प्राक्तु स्वरे स्वरविधेः। SCAM BE%ER PP ALS

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70