Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 6
________________ स्वरान्त पुंलिङ्गाः मध्यम समासे, नसमासं वर्जयित्वाऽगागमाभावे च एतत्तदोः सेलुक | सर्पिष्कृत्य, समासे तु परमसर्पिःकुण्डम् // इति ससन्धिः // सिद्धप्रभा व्यञ्जने, स याति एष याति। नमस्पुरतो गतेः कखपफिरः सः, अधातुविभक्तिवाक्यमर्थवन्नाम / स्त्यादिर्विभक्तिः, नमस्करोति / तिरसो वा, तिरस्कृत्य तिरस्कृत्य / शिरोऽधसः स्यादयः त्यादयश्च विभक्तयः स्युः। नाम्नः स्यादयः, स्यौजस् पदे समासैक्ये रः सः, शिरस्पदम् / अतः कृकमिकंसकु- 1 अमौशस् 2 टाभ्यांभिस् 3 डेभ्यांभ्यस् 4 ङसिम्यांभ्यस् 4 म्भकुशाकर्णीपात्रेऽनव्ययस्य सः सः, अयस्कारः अयस्पा- 5 ङस्ओस्आम् 6 ङिओस्सुप् 7 एताः सप्त विभक्तय एक / प्रत्ययेऽनव्ययस्यातो रः सः प्रत्ययादौ कखपफि, पय- द्विवहुवचनरूपाः / देव सि इति, इकार इत् , देवः देवौ / स्पाशम् / रोः काम्ये, अनव्ययस्य काम्ये रोः सः, पयस्का- अत आः स्यादौ जस्भ्याम्ये, देवाः ) आमन्त्र्ये प्रथमा / म्यति / नामिनस्तयोः षः, नामिनः परस्य रेफस्य प्रत्ययादौ अदेतः स्यमोलक संवोधने,हे देव हे देवौ हे देवाः, आमन्त्रणाकखपफि काम्ये च रोः षः, सपिप्पाशं सर्पिष्काम्यति / निर्व- भिव्यक्तये हेशब्दस्य प्राक् प्रयोगः / समानादमोऽतो लुक्, हिराविष्पादुश्चतुराम् कखपफिरः षः, निष्पीतं चतुष्पात्रं / देवं देवौ, देव शस्, शकारः शस इति विशेषणाय / शसोऽता सुचो वा, चतुष्पचति चतुः पचति / बेसुसोऽपेक्षायां, इसुसः सश्च नः पुंसि, शसोऽकारेण समानस्य दीर्घः पुंसि च सकारस्य उन्तस्य रोऽपेक्षायां कखपफि वापः, सर्पिष्करोति सर्पिः करोति / नः, देवान् / देव टा, टाडसोरिनस्यौ, अदन्तानाम्नष्टाङसोः FC नैकार्थेऽक्रिये इसुसो रः षः अक्रिये समासे, सपिकालकं। क्रमेणेनस्यौ स्याताम् , देवेन देवाभ्याम् / भिस ऐस् अदन्तस्य, समासेऽसमस्तस्य, पूर्वेण सहासमस्तस्येसुसन्तस्य रः पः, देवैः / डेडस्योर्याती अतः,देवाय देवाभ्याम् / एहहुस्भोसि, RAJanasala Jun Sun A ust

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 70