Book Title: Madhyam Siddhaprabha Vyakaranam Author(s): Mithabhai Kalyanji Publisher: Mithabhai Kalyanji View full book textPage 4
________________ सिद्धप्रभा // 4 // LAUREASOSLA मध्यम किम् ?-आ आर्येभ्यः आर्येभ्यः, वाक्यस्मरणयोरेवाडिन्त / ओद-लः पदान्ते, तल्लुनाति, सानुनासिको लो नकारस्य,भवांल्लिखति। 1 व्यंजन न्तश्चादिरसन्धिः, अहो अत्र / सौ नवेती, साबोदन्त इतौ उदः स्थास्तम्भः सलुक्, उत्थाता। ततो हश्चतुर्थः, पदान्ते | नाऽसन्धिः, विष्णो इति विष्णविति / न सन्धिः विरामे, दधि तृतीयात् हस्य वा चतुर्थो भवति, तद्धविः, पूर्वतवर्गस्य चतुर्थो 15 अत्र / इत्यसन्धिः / धः, तद् हविः / प्रथमादधुटि शछः पदान्ते वा, वाक्छूर: "तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे चटवौ, तच शेते तच्चरति वाक्शूरः / तौ मुमो व्यञ्जने स्वी, पदान्ते मस्यानुस्वारः HM राज्ञः पेष्टा तड्डीनं इट्टे / सस्य शषौ श्चवर्गष्टवर्गाभ्यां योगे,कश्चरति परसवर्णानुनासिकश्च व्यजेन, त्वं करोपि त्वङ् करोपि, मोस्त्वप कश्शूरः धनुष्षु चम्भपि / न शात् तवर्गस्य चवर्गः, प्रश्नः।षि दान्ते चक्रम्यते चक्रम्यते / शिड्हेऽनुस्वारो म्नामपदान्ते, तवर्गस्य पदान्ते नटवर्गः, तीर्थकृत्पोडशः / पदान्ताहवर्गाद- पुंसि यशांसि / म्नां धुड्वर्गेऽन्त्योऽपदान्ते, अपदान्ते // नाम्नगरीनवतेः सतवर्गयोः पटवौ न, पट् नयाः,अनामित्यादि म्नां धुड्जातीयवाक्षरे तत्सवर्णोऽन्त्यः, गन्ता अञ्चितः / || किं, षण्णवतिः।धुटस्तृतीयः पदान्ते तदन्तं पदम् , स्याद्यन्तं मनयवलपरे हे पदान्ते मोऽनुस्वारो मनयवलाच, किन् ला त्याद्यन्तं च पदम् ।नाम सिदयव्यञ्जने,सिति प्रत्यये यवर्जव्यञ्ज- ह्नते। सम्राट् नात्रानुस्वारः / जोः कटावन्तौ शिटि नादिप्रत्यये च नामापि पदम् , वाग्भिः। तृतीयस्य पंचमे पदान्ते नवा पदान्ते, प्राक् शेते सुगण्ट साधुः / शिट्याद्यतृतीयस्य वा पंचमः पञ्चमे परे,वाङ् मधुरा वाग् मधुरा। प्रत्यये स्य द्वितीयो वा, प्राव शेते / इनः सः त्सोऽश्चः पदान्ते य, तृतीयस्य पश्चमादिप्रत्यये पञ्चमः, चिन्मयं / लि लौ, तवर्गस्य | वा, पड्त्सीदन्ति भवान्त्साधुः / नः शि ञ्च वा पदान्तेऽश्चि, | वर्गयोः पटवा / पदान्तावाद- पुति चक्रम्यते चक्रम्यते / करोपि त्वङ् करोपि, SHRA ANGA JunePage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 70