Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 20
________________ T मध्यम 11 अधेःशीस्थास आधारः,ग्राममधिशेते। उपान्वध्यावसः, | ध्यातम् ईर्यया साधुः / सिद्धौ तृतीया कालावनोः, मासेना-कारकाणी सिद्धप्रभा ग्राममुपवसति। वाभिनिविशः / कालाध्वभावदेशं वाऽकर्म धीतः। सहाथै, समं शिष्येण / यद्देदैस्तदाख्या, निसर्गण // 20 // चाकर्मणां चाकम, मासं मासे वाऽऽस्ते / कणि द्वितीया, प्राज्ञः। कृतानिषेधार्थः, तेन कृतं / काले भानवाधारे, भीष्मं कटं करोति / क्रियाविशेषणात् द्वितीया, क्रियाव्यय- मधासु मघाभिर्वा पललौदनम् / प्रसितोत्सुकाववद्वैर्या, गृहेणी IC विशेषणे क्लीयता, सयुक्तिकं भाषते / कालाध्वनोाप्ती, मास- गृहे वोत्सुकः / समो ज्ञोऽस्मृती, मात्रा मातरं वा संजानीते / मधीते / गौणात्समयानिकषाहाधिगन्तरान्तरेणातियेन- दामः संप्रदानेऽधम्र्ये समः,दास्या संप्रयच्छते / कर्माभिप्रयः तेनैः, अतिवृद्धं कुरून् , अन्तरा निपधं नीलं च विदेहाः / संप्रदानं, देवेभ्यो नमति / स्टाप्यं वा, गुणेभ्यो गुणान्वा | द्वित्वेऽधोऽध्युपरिभिः, उपर्युपरि ग्राम / सर्वोभयाभप- | स्पृहयति / कुद्दुहेासूयार्थर्य प्रति कोपः,रुष्यति मैत्राय / रिणा तसा, परितो ग्रामं / लक्षणवीप्स्येत्थंभूतेष्वभिना, नोपसर्गाकुहा , मैत्रमभिकुध्यति / चतुर्थी संप्रदाने, 8 वृक्षमभि मातरमभि / भागिनि च प्रतिपर्यनुभिनाल्लक्ष- | ददाति भिक्षा मुनिभ्यः / तादथ्ये, कुण्डलाय हिरण्यम् / रुचि-४ कणादौ, यदत्र मां प्रति तद्दीयताम् / हेतुसहार्थेऽनुना,अनु जिन- कृपयर्थधारिभिः प्रेयविकारोत्तमणेषु, मैत्राय रोचते धर्मः। जन्मागच्छद्देवेन्द्रः / उत्कृष्टेऽनूपेन, अनुहेमचन्द्रं वैयाकरणाः / प्रत्याङः श्रुवार्थिनि, याचकाय द्रम्मान प्रतिशृणोति / प्रत्यसाधकतमं करणं क्रियासिद्धी, संवरेण निर्जरयाऽऽप्नोति मोक्षं। नोणाऽऽख्यातरि,आचार्यायानुगृणाति / यद्वीक्ष्ये राधीक्षी, 3 // 20 // | हेतुकर्तृकरणेत्थंभूतलक्षणे, धनेन कुलं चैत्रेण कृतम् मनसा स्त्रीभ्य ईक्षते / उत्पातेन ज्ञाप्ये, वाताय कपिला विद्युत् / / -RECRECRUSTEOCEROSAGAROCEleoni SEARRESS) Jun Gun Thilanratnasur M.S.

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70