Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ मध्यम लकोंऽगुल्यां करी, पोढा मन्तव्यमिदम् / कुशलायुक्तेन, कुशलो समीपसमृद्धिव्यद्धयर्थाभावात्ययासंप्रतिपश्चात्क्रमख्या-15 अव्ययीसिद्धप्रभा विद्याग्रहणे / स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसू- तियुगपत्सहसंपत्साकल्यान्तेऽव्ययं समस्यतेऽव्ययीभाव भाव: // 22 // तैवों, गवां गाषु वा स्वामी / व्याप्ये क्तनः, आम्नाती श्रुते। श्वासौ, स्त्रीष्विति / प्रथमोक्तं समासशास्त्रे प्राक् / अनतो | तद्युक्ते हेती, व्याप्ययुक्ते, चर्मणि दीपिन हन्ति / यद्भावो भाव- लुप् अव्ययीभावात्स्यादेः / द्वन्द्वैकत्वाव्ययीभादौ क्लीये, लक्षणं, गोषु दुग्धासु गतः / षष्ठी वाऽनादरे, रुदति रुदतो वा अधिस्त्रि, कुम्भस्य समीपं उपकुम्भं / अमव्ययीभावस्याप्रावाजीत् / सप्तमी चाविभागे निर्धारणे, श्रेष्ठो जिनेषु तीर्थ- तोऽपञ्चम्याः, उपकुम्भं उपकुम्भात् / वा तृतीयायाः।वाऽम् | कृत् / पृथग्नाना पञ्चमी च चात्तृतीया, पृथग्ज्ञानाज्ज्ञानेन वा। सप्तम्याः, सुमद्रं दुर्यवनं निर्मक्षिक अतिवर्ष अत्यानं अनुरथं | फते द्वितीया च चात्पञ्चमी, धर्माद्धर्म वा ऋते कुतः सुखं / अनुज्येष्ठं तद्भद्रबाहु सचक्रं / अकालेऽव्ययीभाये सहस्य सः, विना ते तृतीया च,वातं वातेन वाताद्वा विना वर्ष / तुल्याथै- | सब्रह्म सतृणं / ग्रन्थान्ते, सपिण्डैपणं / यथाऽथा, यथासूत्रं / स्तृतीयाषष्ठ्यौ, गुरुणा गुरोर्वा समः। हेत्वस्तृतीयाद्याः। यावदियत्त्वे, यावदमत्रं / दण्डादण्डि--केशाकशि-द्विदण्ड्या&सर्वादेः सर्वाः / आरादर्थाहाङसिड्यम् , दूरं दूरेण दूराद् दूरे द्याः / नित्यं प्रतिनाऽल्पे, शाकमल्पं शाकप्रति / पारेमध्येवा ग्रामाद् गामस्य वा / // इति कारकाणि // ऽग्रेऽन्तः पष्ठ्या वा, पारे गङ्गायाः पारेगॉवा। निष्पाग्रेऽन्तः // 22 नाम नाम्नैकायें समासो बहुलं, समानाधिकरणे नाम खदिरकार्याम्रशरेक्षुप्लक्षपीयूक्षाभ्यो वनस्य नो गः, अग्रे-14 नाम्ना सह समस्यते / ऐकायें समासे स्यादेलप् / विभक्ति- वणं / गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवाद्वात् / CARBASANSAR uratmarur M.S. JunGRAT

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70