Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 25
________________ // 25 // स्यनूर, मृगचपला / उपमेयं व्याघ्राद्यैः, पुरुषव्याघ्रः / / अञ्जनागिरिः। गतिकारकस्य नहि वृतिवृषिव्यधिरुचि- बहुव्रीहिः मध्यम सिद्धप्रभा श्रेण्यादि कृतायैश्च्व्य र्थे , श्रेणिकृता / तं नमादिभिन्नैः, सहितनौ दीर्घः परीणत् / इतितत्पुरुषः कर्मधारयश्च / शाताशितं / सेट् नानिटा, पवितमपूतं / सन्महत्परमोत्कृष्टं एकार्थ चाने कंच, समानाधिकरणं नामाव्ययं एकमने चान्यार्थे | पूजायां / किं क्षेपे, किंराजा / कुमारः श्रमणादिना, कुमार- समस्यते, स च बहुव्रीहिः, आरूढो वानरो यं स आरूढवानरः श्रमणा / मयूरव्यंसकेत्यादयः व्यसको मयूरः मयूरव्यंसकः / ऊढो रथो येन सः / क्ताःप्राक्, ऊढरथः, उपहृतो बलिय॑स्मै स महतः करघासविशिष्टे डाः स्त्रियां, महाकरः / द्वित्यष्टानां उपहृतवलिः भीतशत्रुः चित्रगुः वीरपुरुषकः / अव्ययम् , दश द्वात्रयोऽष्टाः प्राक् शतादनशीतिबहुव्रीहौ, त्रिभिरधिका त्रिंशत् समीपे येषां ते उपदशाः। परतः स्त्री स्व्येकार्थेऽनूङ् पुंवत्, यात्रिंशत् द्वात्रिंशत् अष्टात्रिंशत् / चत्वारिंशदादौ वा। एका- पद्वीमृदुभार्यः। इनः कच् स्त्रियां, बहुदण्डिका। ऋन्नित्य-४ दश पोडश पोडत् पोढा पड्डा। ओजोऽञ्जःसहाम्भस्तम- दितः, बहुकर्तृकः। तद्विताककोपान्त्यपूरण्याख्या न पुंवत्, जास्तपसष्टः न लुप् , तपसाकृतं / पुंजनुषोऽनुजान्धे / लाक्षिकीदेश्या / रिति पुंवत् , पष्ठदेशीया / ऋदुदित्तरतम-| आत्मनः पूरणे / मनसश्चाज्ञायिनि, आत्मनाज्ञायी / परा- रूपकल्पत्रुवचेलगोत्रमतहते वा पुंवत् हस्वश्च, श्रेयसितरा | त्मभ्यां डेः, परस्मैपदं। मध्यान्ताद् गुरौ / नेसिद्धस्थे श्रेयस्तरा / क्यङ्मानिपित्तद्विते, श्येतायते। प्रमाणीसंख्या // 25 // सप्तम्या न लुप् , समवर्ती / पश्यद्वाग्दिशो हरयुक्तिदण्डे / विंशतेस्तेर्डिति लुक्, उपविंशाः। उष्ट्रमुखादयः, उष्ट्रस्य गवियुधेः स्थिरस्य षः, गविष्ठिरः। अंजनादीनां गिरौ दीर्घ मुखमिव मुखं यस्य स उष्ट्रमुखः। सहस्तेन, सह पुत्रेण / सहर आ. श्रीफललामायसरि तनमन्दिर pp. Ac Gunnatronun MS कोवा / मा .

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70