Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ मध्यम सिद्धप्रभा तत्परपः -NCROCRACKS अवर्णेवर्णस्य तद्धितेऽपदे लुक, अन्तर्गिरं अन्तगिरि / शरदादे- | इत्यादि / डस्युक्तं कृता,कृति ङस्युक्तं कृता समस्यते स तत्पुरुषः, रत्, उपशरदं अन्तर्दिवं / जराया जरस् च चादत्, उपजरसं। कुम्भकारः। तृतीयोक्तं वा, मूलकेनोपदशं मूलकोपदंशं / नञ्। प्रतिपरोऽनोरव्ययीभावात् अक्ष्णोऽत्, प्रत्यक्षं। संकटाभ्याम् नञ्तत्पुरुषान्नाट् / नात्, न गौः अगौः / अन् स्वरे नञ्, समक्षं / अनः अत् / नोऽपदस्य तद्विते लुक्, अध्यात्मं / अश्वादन्योऽनश्वः / त्यादौ क्षेपे, अपचति जाल्मः / पूर्वापरासंख्याक्षशलाकं परिणा द्यूतेऽन्यथावृत्ती, एकेनान्यथा | धगेत्तरमभिन्नांशिना, पूर्वः कायस्य पूर्वकायः / समेंऽशेsवृत्तं द्यूतमेकपरि, शलाकापरि / नपुंसकाद्वाऽनोऽत् , अनुलोमं धनवा, अर्धपिप्पली पिप्पल्यधु / जरत्यादिभिः अर्ध वा, | अनुलोम। तिष्ठदिग्वत्यादयः, अन्यपदार्थेऽपि / योग्यतावी- अर्धजरतीयं जरत्यधं / श्रितादिभिद्वितीयान्तं, हिताशंसुः प्सानतिवृत्तिसादृश्ये, रूपस्य योग्यमनुरूपं, अर्थमर्थ प्रति ग्रामगतः / प्राप्तापन्नौ तयाऽच्चानयोः, द्वितीयान्तेन प्राप्ताहै प्रत्यर्थ, शक्तेरनतिक्रमेण यथाशक्ति, सशीलं / इत्यव्ययीभावः॥ पन्नौ, प्राक् निपाते चानयोरन्त्यस्यात् , जीविकां प्राप्तः प्राप्तजी गतिक्वन्यस्तत्पुरुषः, गतिसंज्ञककुशब्दौ बहुब्रीडादिभिन्नश्च विकः जीविकाप्राप्तः / ऊनार्थपूर्वाद्यैस्तृतीयान्तं / गिरिनद्या तत्पुरुषः स्यात्, ऊरीकृत्य / दुनिन्दाकृच्छ्रे, दुष्करं / सुः दीनां वा णः, मापेणोनः मापोणः, मासेनावरो मासावरः / WI पूजायां / पूजास्वतःप्राक् टात् न समासान्तः / अतिरति- कारकं कृता, आत्मकृतं / न विंशत्यादिनकोऽच्चान्त, क्रमे च, चात्पूजायां, पूजितो राजा अतिराजा / आङल्पे, एकानविंशतिः, विंशत्याद्याः सदैकत्वे / चतुर्थी प्रकृत्या, लाइपत्पिङ्गलः आपिङ्गलः / अव्ययं प्रवृद्धादिभिः, स्वर्यात पाय दारु यपदारु / हितादिभिः, गोहितं / तदधाधन। HOM PPA C MS

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70