Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ 18i श्लापहस्थाशपा, मैत्राय श्लाघते / तुमोऽर्थे भाववचनात् , | स्तोकाद्वा मृतः / अज्ञाने ज्ञः, सर्पिपो जानीते / शेष षष्ठी, PI मध्यम सिद्धप्रभा पाकाय जति / गम्यस्याप्ये तुमः, फलेभ्यो याति / गते - | राज्ञः पुरुषः। रिरिष्टात्स्तादस्तादसतसाता, पश्चाद् ग्रामस्य / कारकाणी वाऽनाप्ते, ग्रामाय ग्रामं वां ब्रजति। हितसुखाभ्यांचा, चैत्राय कर्मणि कृतः,कर्ता तीर्थस्य / द्विषो वाऽतृशः, चौरस्य चौरं / // 21 // | चैत्रस्यं वा सुखम् / तद्भद्रायुष्यक्षमार्थनाशिषि वा, श्रम- | वा विपन् / वैकत्र द्वयोः कर्मणोः, अजायाः अजां वा मुघ्नस्य णेभ्यः श्रमणानां वा सुखमस्तु / शक्तार्थवषट्नमःस्वास्त- खुघ्नं वा नेता / कर्तरि कृतः, भवतः स्वापः / द्विहेतोरस्त्र्य| स्वाहास्वधाभिः, स्वस्ति संघाय / अपायेऽवधिरपादानम् / णकस्य, स्च्यणकवर्जकर्मकर्तृषष्ठीहेतोः कृतो वा कर्तरि षष्ठी, पंचम्यपादाने, ग्रामादागच्छंति शृंगाच्छरः। आङावधौ साध्वी नियुक्त्याः कृतिर्भद्रबाहोर्भद्रबाहुना वा / कृत्यस्य वा, | आपाटलिपुत्राद् वृष्टिः। पर्यपाभ्यां वर्षे,अपपाटलिपुत्राद् वृष्टिः। भवतो भवता या कार्यः / नोभयोः, नेतव्या ग्राममजा चैत्रेण / आख्यातर्युपयोगे, उपयोगो नियमपूर्वकं विद्याग्रहणं, उपाध्या- तृन्नुदन्ताव्ययक्वस्वानातृश्शतृङिणकचखलर्धस्य नोभयादधीते / गम्ययपः कर्माधारे, आसनात् हाद्वा प्रेक्षते / यहेतोः पष्ठी, श्रद्धालुस्तचं अधीयस्तत्त्वार्थ / क्तयोरसदाधारे 4 प्रभृत्यन्यार्थदिशब्दवहिरारादितरैः,आरभ्य ग्रीष्मात्,चैत्रा- न, कटं कृतवान् / वा क्लीवे क्तस्य, नृत्तं केकिनः केकिदा वा। द्भिन्नः। ऋणाद्धेतोः, शतावद्धः / गुणादस्त्रियां हेतोर्नवा, | अकमेरुकस्य न कर्मणि, भोगानभिलाषुकः / एष्यहणेन, H // 21 // उजाड्याज्जाड्येन वा बद्धः। आरादथै, आसन्न ग्रामाद् ग्रामस्य ग्रामं गमी शतं दायी। क्रियाश्रयस्याधारोधिकरणं / सप्तम्य-18 वा / स्तोकाल्पकृच्छकतिपयादसत्त्वे करणे चा, स्तोकेन धिकरणे, दिवि देवाः कटे वालः तिले तैल बटे करी सीम्नि पुष्क POSRA

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70