Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ 4% मध्यम वाचकोदन्ताद् डीर्वा, पदवी पटुः। श्यतैतहरितभरतरोहि- ऊढायाम् पत्नी / पाणिगृहीती ऊढायाम् / पतिवन्यन्त-स्त्रीप्रत्ययाः सिद्धप्रभा ताद्वर्णात् ङीर्वा तो नश्च, श्येनी श्येता / नापलितासिताद न्यौ भार्यागर्भिण्योः। जातेरयान्तस्त्रीशद्रात् , कुक्कुटी // 18 // कीर्वा नश्च, पलिक्नी असिता असिक्नी / असहनझविद्यमा- पात्री / पाककर्णपर्णवालान्ताज्जातेः, अश्ववाली / धवाद्योनपूर्वपदात्स्वाङ्गादक्रोडादिभ्यो वा ङीः, अतिकेशी अतिकेशा। गादपालकान्तात् , प्रष्ठी / पूतक्रतुवृषाकप्याग्निकुसितकु-15 नासिकोदरोष्ठजंघादन्तकर्णशृंगांगगात्रकण्ठाद्वाङीः,सुना- सिदात् ङीरैच् वान्त्यस्य, पूतक्रतायी / मनोरी च वा चादैः, द सिकी सुनासिका, नान्यवहुस्वरसंयोगोपान्त्येभ्यः। नखमुखाद- मनुः मनावी मनायी। वरुणेन्द्ररुद्रभवशर्वमृडादु आन् चान्तः नाम्नि वा, सुमुखी सुमुखा। पुच्छात्, सुपुच्छी सुपुच्छा। मृडानी। मातुलाचार्योपाध्यायाद्वा, मातुलानी मातुली / & कबरमाणिविषशरादेः, शरपुच्छी। पक्षाचोपमानादेः चात्पु- सूर्याद्देवतायां वा, सूर्याणी सूर्या / यवयदनारण्यहिमाहो-द च्छात्, उलूकपुच्छी। क्रीतात्करणादेः, वस्त्रकीती / क्तादल्पा- पलिप्युरुमहत्त्वे, यवानी यवनानी अरण्यानी हिमानी / अर्य-12 करणादेः, अल्पार्थात् तान्तात्करणादेमः, अभ्रविलिप्ती / क्षत्रियाद्वा। यजो डायन च वा, गाायणी। व्यंजनात्तद्धि-18 स्वांगादेरकृतमितजातप्रतिपन्नाद्बहुव्रीहेः,उरुभिन्नी / अना- तस्य ज्यां लुक, गार्गी। लोहितादिशकलान्तात् ,शाकल्या-1 च्छादजात्यादेर्नवाकृतादिक्तान्तात्, शांगरजग्धी शांगरजग्धा। यनी। पावटाद्वा, गौकक्ष्यायणी / कौरव्यमण्डुकासुरेः, आसु-12 पत्युनः / बहुत्रीहेर्वा डीः, दृढपत्नी दृढपतिः / सादेः, रायणी / इत्र इतः,सौतंगमी / नुर्जातरितो ङीः,दाक्षी। उतोऽप्रा HD // 18 अधिपत्नी अधिपतिः। सपत्न्यादयः, सैकवीरापिण्डभ्रातृपुत्रेभ्यः। णिनश्वायुरज्ज्वादिभ्य ऊङ्, उदन्तनृजातेरूङ् युरज्ज्वादिवर्जा ASSASARA % a urramasutM.S. un GAP

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70