Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ मध्यम सिद्धप्रभा // 17 // डीः, द्विपदी / सुसंख्यात्पादस्य पात् , द्विपात् / अन्नः महोनी | पुत्री मनुषी बदरी अतसी हरितकी शमी नदी / वयस्यनन्त्ये 1 आशिश्वी। संख्यादेहायनाद्वयसि। अस्य ङयां लुक् ,विहायनी डीः, कुमारी वधूटी। परिमाणात्तद्वितलुकि डीदिगोरतः, लखीप्रत्ययाः गौः। चतुत्रेहायनस्य णः, चतुर्हायणी अश्वा / दानः संख्यादे- द्वाभ्यां कुडवाभ्यां क्रीता द्विकुडवी / काण्डात्क्षेत्रे, द्विकाण्डी / बहुव्रीहेः,द्विदाग्नी / अनोवोपान्त्यलोपिनः,बहुराज्ञी बहुराजा। पुरुषाद्वा, हि.पुरुपी / रेवतरोहिणारे, रेवती रोहिणी / नीला-2 नाम्नि, अधिराज्ञी। नोपान्त्यवतः, सुपर्वा / मनन्तान, सीमा। प्राण्योषध्योः, क्ताच्च नास्नि वा ङीः चान्नीलात्, नीला नीली ताभ्यां वाप डित् अनो बहुव्रीहेमनश्च, सीमानौ सीमे, बहुराजे प्रवृद्धाविलूनी प्रवृद्धविलूना / केवलमामकभागधेयपापा-IN बहुराश्यौ। ड्यादीदूतः केहस्वः। न कचि। नवाऽऽपः / इच्चा- परसमानार्यकृतसुमंगलभेषजात् नाम्नि / द्विगोः समापुंसोऽनित्क्याप्परे, आप्परेऽनित्कि अपुंसो हस्त्र इश्च, खदियका हारात् अतः, पंचाजी। अणमेयेकणूनञ्स्नटितां ङीः, औपखट्बका खट्वाका / स्वज्ञाजमस्त्राधातुत्ययकान् धातु- गवी औत्सी शैलेयी आक्षिकी श्रेणी पौंस्नी शुनिधयी। भाजत्यवर्जयकान्तात्स्वादेश्चानित्क्याप्परे इा पक्षे च हवः, स्विका | गोणनागस्थूलकुण्डकालकुशकामुककटकवरात् पक्वा CREERECESSARRESURESCRERO द्वके / वो वर्तिका / अस्यायत्तत्क्षिपकादीनामिः, कारिका। डीः / नवा शोणादेडमः, शोणी विशाली ध्वजी कल्याणी / नरिका मामिका / तारका ज्योतिषि, वर्णका तान्तव, अष्टका इतोऽक्त्यर्थात् वा जी, धूली धूलिः। पद्धतेर्वा / शक्तेः शस्त्रे पितृदेवत्ये / गौरादिभ्यो डीः स्त्रियां, गौरी अमरी सुन्दरी दासी वा / स्वरादुतो गुणादखरोः, स्वरात्परस्य खरुवर्जितस्य गुण PP. Ac Gunratnamun MS

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70