Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ मध्यम 13ये त्रा च आचार्यत्राकरोति / अर्थविशेषे शब्दविशेषात् / कोऽन्यः प्रयोज्यते // 1 // प्रतीक्षते अधीते प्राणिति विजयते / / स्त्रीप्रत्ययाः सिद्धप्रभात डाच द्वितीयाकरोति / बह्वल्पार्थात् कारकादिष्टानिष्टे ऊर्याद्यनुकरणविडाचश्च, अनुकरणा ऊर्याद्याः विडाजन्तं प्शस् बहुशो भुक्तं / वत्तस्यामन्तं च , देववन्मुनि नमति / उपसर्गाश्च धातोः प्राक् गतिसंज्ञाश्च, ऊरीकृत्य पटपटाकृत्य / | क्रियायां वत् / षष्ठीसप्तम्योरपि / तुल्यदिशि तसि, हिमवता कारिकालंसदसत्अन्तरदाकणेमनःपुरोऽस्ततिरस्मध्येपदेनिवचनेद तुल्यदिशि हिमवत्तः / किन्त्यायेऽव्ययात्तरप्तमपोराम् , मनस्युरसिउपाजेऽन्वाजेधिसाक्षादादिहस्तेपाणौपाध्वंजीविकेत्या किन्तराम् उच्चस्तमाम् / प्रकृष्टे तमप् , द्वयोर्विभागे तरए / द्या अर्थविशेपे गतिसंज्ञकाः / अव्ययस्य स्यादेलप् / अवा|| क्त्त्वातुममन्तं चाव्ययं / प्राकाले तुल्यकर्तृकाद्धातोः क्त्वा, प्योर्वपी अवतंसः पिधानं // इत्यव्ययानि // भुक्त्वा ब्रजति / अनञः क्त्वो यप् समासे, नेत्रे निमील्य अजादेः स्त्रियामाप, अजा एडका अश्वा चटका कन्या मन्दा हसति / रुणम् चाभीक्ष्ण्ये प्राकाले चात् क्त्वा / भृशाभीक्ष्ण्या- ज्येष्ठा त्रिफला / राज्ञी / अधातूदृदितो डीः, विदुषी पचन्ती विच्छेदे द्विः, भोज भोज भुक्त्वा वा व्रजति / क्रियायां क्रिया- अतिमहती। असत्काण्डप्रान्तशतकाचपुष्पाद ङीः,शङ्खपुष्पी त्यां तुम्णकचभविष्यन्ती, भोक्तुं भोजको भोक्ष्य इति वा प्राकपुष्पी। सत्पुष्पा। असम्भस्त्राजिनकशणपिण्डात्फलात्, | ब्रजति / गतिः अव्ययम् / धातोः पूजार्थस्वतिगतार्थाव- | पूगफली / अनञो मूलात् दर्भमूली / अश्वः, प्राची उदीची। M // 16 // ल धात्वर्थ बाधते कश्चित्कश्चित्तमनुवर्तते / तमेव विशिनष्टयन्योऽनर्थ-धीवरी / वा बहुव्रीहेः बहुधीवा बहुधीवरी / वा पादःबहुव्रीहे ESTESTOSSSSSS (emamasuriM.S. JunGUNAMIRI

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70