Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ HAPRAMERemones हो धटपदान्ते ढः, लिट् लिहौ लिड्त्सु / भ्वादेर्दादेर्धः स्यादाविदमः, इमे / टोस्यन इदमः, अनेन / अनक, अनक् व्यञ्जनान्त मध्यम सिद्धप्रभार हस्य धुट्पदान्ते / गडदबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः | इदम् अत्स्याद्वयञ्जने, आभ्याम्, अनगिति इमकाभ्याम्,181 पुंलिङ्गाः I& स्ध्वोश्च , प्रत्यये, चात् पदान्ते, धुग धुक् / दुहमुहस्नुह- | एभिः / इदमदसोऽक्येव भिस ऐस्,इमकैः / इदमः, प्रागु॥११॥ स्निहो वा घः धुट्पदान्ते, धुम् ध्रुक् ध्रुद् ध्रुड् ध्रुक्षु धुत्सु। द्दिष्टस्य पुनर्विधानलक्षणेऽन्वादेशे इदम एनत्स्यात् द्वितीया वाः शेषे, अनडुह्चतुरोरुकारस्य वाकारः शेषघुटि / अनडुहः टौसि, न चेद् वृत्त्यन्ते, वृत्तिश्च परार्थाभिधानं समासादिः, HIसौ धुटः प्राग्नोऽन्तः। पदस्य, पदान्ते संयोगान्तस्य लुक् , उद्दिष्ट आचारोऽथैनमनुजानीत, एनान् एनयोः / अद्वयञ्जने, अनड्वान् अनड्वाही / उतोऽनडुच्चतुरो वः आमन्त्र्ये, हे अन- | साक इदमोद्भवति व्यञ्जने परेऽन्वादेशे, इमकस्मै उद्दिष्टमथाड्वन् अनडुहा। संसध्वंसक्वस्सनडुहो दःधुट्पदान्ते, अनडु- स्मै समुद्दिशत, राजा / नामन्त्र्ये नलुक् , हे राजन् राजनि ड्याम् अनडुत्सु / दिव औः, दिवो व औः सौ, द्यौः दिवौ / राज्ञि / भ्वादेन मिनो दी? वोर्व्यञ्जने, धातो मिनो उः पदान्तेऽनूत्, पदान्ते दिवो व उद्भवति, न च दीर्घः, दीर्घो व्यञ्जनपरयो रवयोः, प्रतिदीवा प्रतिदीनः / न वमन्तसंधुभ्यां, चत्वारः चतुरः। संख्यानां र्णाम् , रपनान्तसंख्याया योगादनोऽस्य लुक्, तत्वदृश्वनः / इन्हन्पूषार्यम्णः शिस्योआमो नाम् , चतुर्णाम् / मो नो म्वोश्च धातोः चात् पदान्ते, दीर्घः शेपे,वृत्रहा वृत्रहणौ / हनो हो घ्नः। हनो घि न णः, प्रशान् प्रशामौ / किमः कस्तसादौ च, चात्स्यादौ, कः के वृत्रघ्नः, दण्डी, पूपा अर्थम्णि / श्वन्युवन्मघोनो डीस्याद्यकस्मिन् केषु / अयमियं पुस्त्रियोरिदमः, अयम् / दो मः घुट्स्वरे व उः, शुनः शुनि श्वसु / पथिन्मथिनृभुक्षः सौ 2562-56-0-5

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70