Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 3
________________ MO मध्यम सिंप्रभा // 3 // दिनदादरल् , अवर्णस्य इउऋलवणैः सह क्रमेण ए ओ अर अल् | नाम्न्यक्षे, गवाक्षः / स्वरे वाऽनक्षे गोरोतोऽवः पदान्ते, गवास्युः,देव इंशः देवेशः शुद्धोदकं तवर्द्धिः सल्कारः।ऐदौत्सन्ध्यक्षः, ग्रम् गोऽयम् / वात्यसान्धः गोरोतः,गो अग्रम् / इन्द्रे गोरोतो-प्लुतसन्धिः अवर्णस्यैदैयामैः ओदौद्भयामौः, तपः तबौदनः। प्रैषप्रैष्यमौ. | ऽवः, गवेन्द्रः // इति स्वरसन्धिः॥ ढपौडिप्रौहस्वैरस्वैर्यक्षौहिण्यामैदौती।ऋणे प्रदशार्णवस- प्लुतोऽनिती, इतिवर्जे स्वरे प्लुतोऽसन्धिः, सुश्लोक 3 | नकम्बलवत्सरवत्सतरस्यार, ऋणस्य ऋताऽमीपामवर्णस्यार, आगच्छ / हस्वोऽपदे वा, इवर्णादेर्विजातीयस्वरे परे वा हस्वो, प्रऋणं प्राण / ऋते तृतीयासमासे आर्, दुःखाः / ऋत्यारुप- न चेदेकपदे, कुमारि अत्र / समासे नादकम् / ऋलति हस्बो सगस्य, उपसर्गावर्णस्यौरादौ धातावार, परार्नोति / नाम्नि, वा समानानाम् , ब्रह्म ऋपिः, हस्वविधर्नार्। दूरादामन्त्र्यस्य ऋकारादौ नामधातौ वार, पार्षभीयति अपभीयति / लत्याल्वा, गुरुर्वै कोनन्त्योऽपि लनृत, देवदत्त देवदत्त वा, ऋ0-18 उपाल्कारीयति उपल्कारीयति / उपसर्गस्यानिणेधेदोति , इणे- वर्णयोः सावाल्लनृदिति / हेहैप्वेषामेव दूरादामन्व्ये स्वरःला ध्वार्जत एदोदादौ धातावुपसर्गावर्णस्य लुक्, प्रेजते उपोखति / वा प्लुतः, हे३ मैत्र / इ३ वा प्लुतः स्वरेऽसन्धिः, लुनीहीति लुनीहि३ नामधातौ उपैडकीयति / अनियोगे लुगेये, इहेव / वौष्टौतौ इति / ईदूदेद् द्विवचनं, ईदूदेदन्तं द्विवचनान्तं असन्धिः,मुनी समासेऽवर्णस्य लुक् , बिम्बोष्ठी स्थूलोतुः / ओमाडि लुगवर्णस्य, अत्र, साधू अत्र, माले आनय / अदो मुमी, अदसो मुमी उपेहि / एदोतः पदान्तेऽस्य लुक् , पदान्ते स्थितादेदोतोऽका- | असन्धिः, अमी अत्र अमुमुईचः / चादिः स्वरोऽनाङ् , केवलरस्य लुक, तेज पटोऽत्र // गोर्नाम्न्यवोऽक्षे, गोरोतोऽनो श्वादिस्वरोऽसन्धिः आडं वयित्वा , अ अपेहि , अनाङिति M aratnasur M.S. JuneumAVE

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 70