Book Title: Madhyam Siddhaprabha Vyakaranam Author(s): Mithabhai Kalyanji Publisher: Mithabhai Kalyanji View full book textPage 5
________________ - - -- 4-%CP ॐ *- भवाञ्च छुरः / हस्वात् पनो द्वे पदान्ते स्वरे, कुर्वन्नास्ते / सो रुः पदान्ते, जिनः। ख्यागि रो विसर्ग एव पदान्ते, स सन्धिः सिद्धप्रभा 1 पुमोऽशिट्यघोषेऽख्यागि रः, पुमोऽधुट्परेऽघोषे रोऽन्तः जिनः ख्यातः। शिट्य योषात् विसर्ग एव रः, अद्भिः प्सातम् / हा पूर्वस्यानुस्वारानुनासिकौ च,न चेत् स शिट् ख्याग्वा / पुंसः H व्यत्यये लुग्वा रः,क स्खलति कः स्खलति / शषसे शषसं। // 5 // कखपफि सः, (स्कोकिलः पुंस्कोकिलः, अशिटीत्यादि किम् ? वा र: पदान्ते, कश्शूरः कः शूरः। चटते सद्वितीये रः शषसाः, 4 पुंक्षुरः पुंदासः पुख्यानं / ननः पेषु वा रोऽन्तादेशः पूर्वस्या- कश्चरति / अतोऽति रोरुः पदान्ते, कोऽर्थः / घोषवति रो नुस्वारानुनासिकौ च / र पदान्ते विसर्गस्तयोविरामा- | रुरतः, को देवः / अवर्णभोभगोऽयोभ्यो लुगसन्धि-1 घोपयोः। रः कखपफयोः क )( पौ वा पदान्ते, ःपाहि नः |पवति रोः, धार्मिका जयन्ति भो गच्छसि / रोयः, अवर्णभो पाहि नँ)(पाहि न )(पाहि नृन पाहि / द्विःकानाकानि सोऽन्ता- भगोऽयोभ्यः पदान्ते रोर्यः स्वरे, कयास्ते भोयिह / अरोः वन-का देशोऽनुस्वारानुनासिकौ च पूर्वस्य, काँस्कान् / नोऽप्रशानोऽनु- | सुपि र एव, गीऍ। रोलुप्यरि,अह्रो रो लुप्यरादौ, अहर्ददाति / स्वारानुनासिकौ च पूर्वस्याधुट्परे चटते सद्वितीये शपसाः अहः पदान्ते रू रादौ, अहो रूपम् / वाहर्पत्यादयः, रेफोपIS पदान्ते, भवाँश्चरति भवांश्चरति भवाँष्टीकते भवांस्तनोति / स्वरे- ध्मानीयविसर्गा एषु / भ्रातुष्पुत्रकस्कादयः, अविहितलक्षणौ भ्यश्छो द्विः। अघोषे प्रथमोऽशिटः, देवच्छत्रं / अनाङ्माङो पकारसकारौ / रो रे लुग्दीर्घश्चादिदुतः पूर्वस्य, पुना रमते / // दीर्घाद्वा छो द्विः, जम्बूच्छाया जम्बूछाया। प्लुताद्वा, इन्द्र- तदःसे स्वरे पादार्था लुह , पादः श्लोकचतुर्थभागः, स चेत् / भूते 3 च्छत्रं छत्रम् वा / // इति व्यञ्जनसन्धिः॥ पूर्णो भवेत्, सैप दाशरथी रामः / एपदश्च व्यञ्जनेऽनग्नPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 70