Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar
View full book text
________________
नमोऽस्तु श्रमणाय भगवते महावीराय ॥ खरतरगच्छ-सूरिपरंपरा-प्रशस्तिः ॥ श्रियेऽस्तु वीरस्त्रिशलाङ्गजातः सेवागतानेकसुरेन्द्रजातः। ___ दुष्टाष्टकर्मक्षयबद्धकक्षस्तिरस्कृताशेषविपक्षलक्षः॥१॥ यदीयसन्तानभवा मुनीश्वराः कुर्वन्ति धर्म विमलं कलावपि ।
अद्यापि कालेज स पञ्चमेऽपि, श्रिये सुधर्मा गणभृद्वरोऽयम् ॥ २ ॥ येनाष्टौ नवबालिका नवनवस्नेहानुगा बन्धुराः
सौवो नवकोटयो दशगुणास्त्यक्ता नवाधिक्यकाः । येन स्वेन कुटुम्बकेन सहितेनाग्राहि दीक्षा गुरोः
सोऽयं केवलिपुङ्गवोऽप्यृषभभूर्जम्बूमुनिः पातु वः ॥ ३॥ चौरोऽपि प्रथितो विहाय सकलचौर्याद्यवयं सुधी
रात्मीय परिगी कोणिकनृपाध्यक्षं तदागश्च यः। चौराणां शतपञ्चकेन कलितः प्रव्रज्य सर्वश्रुत
ज्ञान्यासीत्प्रभवोऽथ सूरिमुकुटः सोऽस्तु श्रिये विद्विभुः॥४॥ श्रुत्वा साधुमुखाद्विनिर्गतवचोऽहो कष्टमित्यादिकं
जैनीमूर्तिनिरीक्षणेन तरसा त्यक्त्वाध्वरं बन्धुरम् । संसाराद्विरतो व्रतं समाधिया चादाय सूरिपदं
लेभे सार्थश्रुतज्ञतास्पदमसौ शय्यंभवः सोऽवतात् ॥५॥ यः स्वल्पायुर्ज्ञात्वा निजसुतमनकस्य चात्तचरणस्य ।
दशवैकालिकमकरोत् स्वल्पदिनानल्पसुखहेतुः ॥ ६॥ तं शय्यंभवसूरि प्रणमत भक्त्या गुणाजकासारम् ।
जिनशासनशृङ्गारं योगिमनःसरसिजे हंसम् ॥७॥ तत्पट्टभूषणमणिर्जयतु यशोभद्रसूरिधौरेयः।
गुरुभक्तिशालिहृदयः सुखकारः संयमाधारः॥८॥ संभूतिविजयसूरिः सकलश्रुतकेवली जगद्विदितः। _ निखिलश्रीसूरिशिरस्तिलकसमो जयतु योगीशः॥९॥ प्राचीनगोत्रतिलको जिनशासनेऽस्मिन् मार्तण्डमण्डलवदद्भुतभास्करोऽयम् ।
दीप्तप्रकाशचरमश्रुतकेवलीशो जेजीयते य इह सूरिंगणावतंसः ॥१०॥ संघोपरोधवशतोऽखिलदुष्टकष्टविनापहारमुपसर्गहरं चकार । नियुक्तिकनिखिलसूत्रकदम्मकस्य या सोऽस्तु दुर्गतिहरो गुरुभद्रबाहुः ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76