Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar
View full book text
________________
॥ खरतरगच्छ पट्टावली-२॥ भिन्ना। अयमष्टमो गच्छभेदो जातः। ततः श्री जिनराजसूरिभिः लोद्रवपत्तने श्री जेसलमेरु वास्तव्य भणशालिक साह थाहरू कारितोद्धार विहारशृंगार श्रीचिंतामणिपार्श्वप्रतिष्ठा कृता । तथा सं० १६७५ वै० म० १३ शुक्रे श्रीराजनगर वास्तव्य प्राग्वाटज्ञा० संघपति सोमजीपुत्र रूपजीकारित श्रीशजयोपरि चतुर्दार विहारहारायमाण श्रीऋषभादि जिनैकाधिक पंचशत (५०१) प्रतिमानां प्रतिष्ठा विहिता। तथा पुनर्भानुवडग्रामे साह चांपसीकारितदेवगृहमंडन श्रीअमृतश्राविपार्श्वनाथ प्रमुखाशीति (८०) बिंबानां प्रतिष्ठा विधायि । तथा पुनर्मेडताख्ये नगरे गणधरचोपडागोत्रीय संघपति श्रीआसकरणसाहकारित चैत्याधिष्ठायक श्रीशांतिनाथप्रतिष्ठा निर्मिता । एवरन्यत्रापि-राजनगराधनेकनगरेषु श्रीजिनप्रतिष्ठा चक्रे । एवंविधाः श्रीजिनमतोन्नतिकारकाः, अंबकाप्रदत्तवरधारकास्तबलप्रकटित धंधाणीपुरस्थितचिरंतनप्रतिमाप्रशस्तिवर्णातराः समस्ततर्कव्याकरणच्छन्दोलंकारकोशकाव्यादिविविधशास्त्रपारिणो नैषधीयकाव्यसंबंधी जैनराजी-वृत्त्याद्यनेकनवीन ग्रन्थ विधायकाः श्रीबृहत्खरतरगच्छनायकाः श्रीजिनराजसूरयः सं० १६९९ आषाढ सु० ९ पत्तने स्वर्गभाजः। तदेव, सं० १७०० मिते उ० श्रीरंगविजयगणितो रंगविजय खरतर शाखा भिन्ना। अयं नवमो गच्छभेदः । ततस्तन्मध्यात् श्रीसारोपाध्यायतः श्रीसारीय खरतर शाखा भिन्ना । अयं दशमो गच्छभेदः । एकादशस्तु बृहत्खरतर नामा मूलगच्छः। एवमेकादशभेदः खरतर गच्छः।
६४. तत्पट्टे श्रीजिनरत्नसूरिः। तस्य च सेरूणाभिध ग्रामवास्तव्य लूणीयागोत्रीय साह तिलोकसी पिता, तारा देवी माता, रूपचंद्रेति मूल नाम । तथा निर्मलवैराग्येण मातृसहितेन दीक्षा गृहीता। ततः सं० १६९९ आषाढ सुदि सप्तम्यां श्रीजिनराजसूरिभिः सूरिमंत्रो दत्तः । ततश्च शुद्धक्रियाभ्यासिनोऽनेकपुरविहारकारिणः श्रीजिनरत्नसूरयःसं० १७११ श्रा० व० ७ अकबरावादे स्वगं गताः।
६५. तत्पट्टे श्रीजिनचंद्रसूरिः। तस्य च गणधरचोपडागोत्रीय साह सहसकरणः पिता, सुपियारदेवी माता, हेमराजेति मूलनाम, हर्षलाभेति दीक्षानाम । सं० १७११ भा० व० १० श्रीराजनगरे नाहटागोत्रीय साह जयमल्ल तेजसी मातृकस्तूरवाईकृत महोत्सवेन पदस्थापना जाता। ततः श्रीगुरुभिर्योधपुरवास्तव्य साह मनोहरदासकारित श्रीसंधेन सार्ध श्रीशत्रुजययात्रा कृता, तथा मंडोवरनगरे संघपति मनोहरदासकारित चैत्यशृंगार श्रीऋपभादि चतुर्विंशतिजिनप्रतिष्ठा विहिता। एवंविधा नानादेशविहारिणः सर्वसिद्धान्तपारगाः श्रीजिनचंद्रसूरयः सं० १७६३ श्रीसूरतविंदरे स्वर्ग प्राप्ताः ।
६६. तत्पट्टे श्रीजिनसौख्यसूरिः। तस्य च फोगपत्तन वास्तव्य साहलेचा बुहरागोत्रीय साह रूपसी पिता, सुरूपा माता, सं० १७३९ मार्गशीर्ष सुदि १५ जन्म, सं० १७५१ माघ वदि ५ पुण्यपालरग्रामे दीक्षा, सुखकीर्तिरिति दीक्षानाम । सं० १७६३ आषाढ सु ११ सूरतविंदरवास्तव्य चोपडागोत्रीय पारिष सामीदासेन एकादश सहस्र रूपकव्ययेन पद महोत्सवः कृतः। तत एकदा घोघाविंदरे नवखंडपार्श्वनाथयात्रां कृत्वा श्रीगुरुवः संघेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/09d3cbc444e6ef7fdb532e384681d17e5b697206e475ed6ebb54a87e609fb767.jpg)
Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76