Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar
View full book text
________________
।। खरतरगच्छ पट्टावली - ३ ॥
४५
तेनोक्तम्(- ' श्रीपूज्यानामत्रागमनं दुःखाय भविष्यति । सो आगतोऽस्ति । धनपालो जगाम तथैवोवाच च । प्रभाते महोत्सवेन समानीताः गुरवः । पतितः पादयोः । सर्वत्र देशे साधूनां विहारो जातः । बहवः श्रावका जाताः । धनपालकटाकजाता महुतीयाण गोत्रीया इति । मुहुतीयाण डादुइ जिण नमह कड़ जिण कह जिणचंद |
तस्य पद्मावती प्रत्यक्षासीत् गुरुभिरुक्तं - अस्माकं गच्छो यथा वर्धते तथा कुरु । देव्योक्तं गच्छो वर्धिष्यते, चतुर्थपट्टे भवदीयं नामदेयमिति । तेन दीयते स तु प्रायो भव्यो भवति ।
,
तच्छिष्यः श्रीअभयदेवसूरिः । पोडशवर्षे आचार्यपदं । प्रथमे दिनेऽतिङ्गाररसो व्याख्यातो, लोका हर्षिताः । परं गुरुभिरुक्तं शिष्य, कृङ्गाररसोऽतीव साधुभिर्न वर्ण्यते । यतो विनाशो भवति धर्मस्य । त्वं नीरागी, परं लोकाः सरागाः सन्तीति । तदोत्थाय साधुसमक्षं षट्विकृतित्यागं विदधाति स्म । टूबर छासि जलं एतत् द्रव्यत्रयं गृहीष्यामीत्यभिग्रहं ललौं । क्रमेण गलितकुष्ठी जातः । गलिताः नासिकाद्याः शरीरावयवाः मुखवस्त्रिकामपि गृहीतुं न शक्नोति । तदा म्बावतीपुरश्रावकाणां पुरतः प्रोचे गुरुभिः, चेत् संघः कथयति तदाहमनसनं गृह्णामि । सङ्घेनोक्तं प्रातः । ततो रात्रौ शासनदेवता आगता कथितं नवैताः सूत्रको कव्यः संतिता उद्धर । तेनोक्तं अङ्गुलीभिर्विना कथमुद्धरामि । तयोक्तं-सेटिकानदीतीरे पापरापलाशतरुतले धेनुर्दुग्धं सवति तत्र श्रीस्तम्भनकपार्श्वनाथप्रतिमास्ति नागार्जुनेन क्षिप्तास्ति । तत्र गत्वा निजबुद्धया स्तवनं कृत्वा तिष्ठ, तत्स्नानोदकेन स्वर्णसमशरीरं ते भविष्यति । ततः प्रभाते श्रीसङ्घपुरतो वार्ता कथिता । सङ्घो जहर्ष । श्रीसङ्केन समं श्रीगुवस्तत्र गताः । गोपालेन दर्शितः पलाशः । नवीनस्तोत्रं कृतं ' जयतिहुयणवर कप्परुक्ख इत्यादि स्तवनप्रभावेन प्रकटिता श्रीस्तम्भनकपार्श्वेश प्रतिमा । श्रीसचेन पूजा कृता । स्नानोcha गतो रोगः सकलोऽपि । श्रीजिनशासनमहिमा जातः । सकलदेशे बहवः श्रावका जाता: । ततोऽन्यदा शासनदेवी समायाता । तयोक्तं त्वयोक्तमभूत् हस्ते सज्जीकृते कोकडीरुद्धरिष्यामि तदधुनोद्धर । नवाङ्गानां वृत्तिं कुरु । ततो नवाङ्गानां वृत्तिः कृता, प्रतिमा पंभायतनगरे स्थापिता । जयतिहुयणद्वात्रिंशिका सर्व श्रावक श्राविकाभिः पठिता । तत्र प्रान्तगाथायां धरणेन्द्रपद्मावत्योराकर्षणमन्त्रं समानीतं नायोऽपित्रा पठन्ति ( 3 ) । ततः कुप्यत - स्तोकेनापि धेनुदुग्धाग्रहणावसरो गुणितं स्तवनं सेहलात् सर्पो बभूव ( ? ) । ततः सूरिभिर्दे गाथे भण्डारिते, विना कष्टं न जप्येते इति । श्रीअभयदेवसूरिराचार्यो जातः न भट्टारकस्तेन नामादौ जिनपदं न दत्तमिति । अथ श्री गुरुणा श्रावक एकः प्रतिबोधितः परमजैनधर्मवासितः समृत्वा देवलोकं गतः । देवलोकात् तीर्थंकरवन्दनार्थं महाविदेहे गतो देशनानन्तरं श्रीसीमन्धराः पृष्टाः - मम गुरवोऽभयदेवसूरयः कतमे भवे मुक्तिं गमिष्यन्ति । उक्तं प्रभुणा तृतीये भवे । पृष्टो वोघोति वेदितं श्रीअभयदेवसूरीणां यतः
भणियं तित्थयरेहिं महाविदेहे भवंमि तइयंमि । तुम्हाण चेव गुरुणो सिग्धं मुत्तिं गमिस्संति । कटवाणिज्ये नगरे श्रीअभयदेवा दिवं गताः चतुर्थदेवलोके विजयिनः सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76