Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar

View full book text
Previous | Next

Page 42
________________ || खरतरगच्छ पट्टावली - १ ।। सं० १५९३ मिते वीकानेरवास्तव्य वच्छासुत मंत्रि कर्मसिंहकारित नमिनाथ चैत्यविवप्रतिष्ठाकारकाः श्री जिनमाणिक्यसूरयः कियंति वर्षाणि जेसलमेरुदुर्गेऽवसन् । तदा मुनयः सर्वेपि शिथिलाचारा जाताः, प्रतिमोत्थापकमतं च बहु विस्तृतं । ततो बीकानेर वास्तव्य वच्छावत मंत्रि संग्रामसिंहेन गच्छस्थितिरक्षणार्थ श्री गुरव आहूताः, तदा भावतो विहितक्रियोद्धारैः श्रीगुरुभिः ' प्रथमं देराउरनगरे श्रीजिनकुशलसूरियात्रां कृत्वा पश्चात् परिग्रहं इतो विहारं करिष्ये' इति विचिंत्य गुरुयात्रार्थं देराउरे जग्मे । तत्र गुरुदर्शनं कृत्वा, जेसलमेरुं प्रति पश्चादागच्छतां गुरूणां मार्गे जलाभावात्पिपासापरीषहः समुत्पन्नः । ततो रात्रौ जलं मिलितं तदा गुरुभिश्चिंतितं “ मया इयंति वर्षाणि रात्रौ चतुर्विधाहारप्रत्याख्यानं कृतं, तदद्य एकस्मिन् दिने कथं विनाश्यते ' इति । ततः तत्रैव सं० १६१२ आषाढसुदि पंचम्यामनशनेन कालं कृत्वा स्वर्गतिं प्राप्ताः ॥ ६० ॥ ३४ ६१. तत्पढे एकषष्टितमः श्रीजिनचंद्रसूरिः । तस्य च तिमरीनगरपार्श्वस्थवडलीग्राम वास्तव्य रोहडगोत्रीय साह श्रीवतः पिता, सिरीयादेवी माता । सं० १५९५ जन्म, सं० १६०४ दीक्षा, सं० १६१२ भाद्रपदसुदि नवम्यां जेसलमेरुनगरे राउत मालदेवकारितनंदि महोत्सवेन सूरिपदं जातं । तदा एव रात्रौ श्रीजिनमाणिक्यसूरिभिः प्रादुर्भूय समवसरणपुस्तकस्थमाम्नायसहितं सूरिमंत्रपत्रं जिनचंद्रसूरिभ्यो दर्शितं । ततः श्रीजिन'चंद्रसूरयः संवेगवासनया वासितचित्ताः संतः गच्छे शिथिलत्वं दृष्ट्वा सर्व परिग्रहं परित्यज्य मंत्रिसंग्रामसिंहपुत्रकर्म चंद्राग्रहेण बीकानेर नगरे समागताः, तत्र प्राचीनोपाश्रयं शिथिलाचार - तिभिर्निरुद्धं विलोक्य मंत्रिणा स्वकीयाऽश्वशाला गुरुभ्यो दत्ता, अपरापि बही गुरुभक्तिः कृता । गुरवस्तत्र विशेषतः क्रियोद्धारं विधाय सुविहितसाधुमार्गमाहत्य, स्वसमानाचारैः साधुभिः सार्द्धं ततो विहारं कृत्वा स्थाने स्थाने प्रतिमोत्थापक मतोच्छेदं कुर्वतः स्वसमाचारी द्रढयंतः क्रमेण गुर्जरदेशे आगताः । तत्राऽहमदाबाद नगरे चिर्भटीव्यापारेणाजीविकां कुर्वाणौ मिथ्यात्विकुलोत्पन्नौ प्राग्वाटज्ञातीयौ सिवा - सोमजी - नामानौ द्वौ भ्रातरौ प्रतिबोध्य सकुटुंब महाधनवतौ श्रावकौ कृतवंतः । तथा पाटण नगरे एकदा केनापि परपक्षीयेण जनानां पुरो 'अभयदेवसूरिः खरतरगच्छे न जातः' इत्युक्तं -- तदा गुरुभिः शास्त्रसंमतं वादं कृत्वा चतुरशीतिगच्छीय मुनिसमक्षं परपक्षीयाः पराजयं नीताः । ततः सर्वैरपि नवांगीवृत्तिविधायकोऽभयदेवसूरिखरतरगच्छे जातः इत्यंगीकृतं । पुनः तत्कृतकुमतिकुद्दालग्रन्थोऽ शुद्धभावं प्रापितः । तथा पुनः फलवर्द्धिकपार्श्वनाथदेवगृहद्वारे तपागच्छीयैर्दत्तानि तालकानि उद्घाटितानि, तथा पुनरेकदा मंत्रि कर्मचंद्रमुखाद् गुरूणामति महत्वं श्रुत्वा पतिशाहिना दर्शनार्थ समाहूता गुरखो लाहोरनगरे गत्वा अकब्बरं प्रतिबोध्य सकलदेशेषु फुरमाणकान् मोचयित्वाऽष्टाह्निकासु अमारिपालनं कारितवंतः, तथा वर्ष यावत् स्तंभनगरपार्श्वस्थसमुद्रमत्स्यान् मोचितवंतः, तथा पुनर्येषामतिशयं दृष्ट्वा पतिसाहिना युगप्रधानपदं दत्तं । तस्मि - अवसरे एव श्रीमदकम्बराग्रहात् गुरुभिर्जिन सिंहसूरिः स्वहस्तेनाचार्यपदे स्थापितः । तदाऽि For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76