Book Title: Khartargaccha Pattavali Sangraha
Author(s): Jinvijay
Publisher: Babu Puranchand Nahar

View full book text
Previous | Next

Page 21
________________ ॥ खरतरगच्छ पट्टावली-१॥ वर्षसर्वायुषः । स्वयंज्ञातावसाना जैसलमेरौ आचार्यायाः । ततो बहुकालं स्वगच्छं प्रभाव्य सप्रभावस्तूपा अभुवन् सं० १५३७। वर्ष ५७ सर्वायुषः श्रीपत्तने सं० १५८२ साव- - २१. श्रीजिनसमुद्रसूरयः। परीक्षगोत्रे धाना एव स्वर्ययुः। वाग्भटमेगै देका-देवलदेसुताः। पुंजपुरे मंडपतः २३. तत्पट्टे श्रीजिनमाणिक्यसूरयः। चोप- - समागतः। मउठीया श्रीमालसोनपालकारित- डागोत्रे सं. राउलरयणादे तनयाः तरेवे(?) सं० नद्यां श्रीजिनचंद्रसूरिस्थापिताः। साधितपंच- १५८२ स्वहस्त कमल स्थापिता बलाहीदेवरानदिसोमरादियक्षाः। महाचारित्रिणोऽहम्मदा- जेन कृतसविस्तरनंदीमहसः । कृतगुर्जराधनेवादे सं० १५५५ स्वर्ग ययुः। कदेशविहाराः संस्थापितानेकोपाध्यायवाचना२२. तपट्टे श्रीजिनहंससूरयः। संघवी- चायवराः । सातिशयाः। ध्यानबलेन जेसलमेघराज भार्या महिगलदे नंदनाः। श्रीजेसल- मेर्वागतमुद्गलसैन्योपद्रवनिवारकाः । क्रमेण मेरौ गृहीतदीक्षाः। तदनुक्रमेण सं० १५५६ देवराजपुरस्थ श्रीजिनकुशल सूरियात्रां विधाय ज्येष्ठसुदि ९ रवी श्रीविक्रमयुरे मंत्रीश्वरकर्म- परावर्तमाना देवराजपुरात् पंचविंशति क्रोशे सिंहप्रेषिताः कारणवशतः श्रीराजधान्यास्तत्र- स्वयं दर्शितस्वोपद्रवाः कृतानशनाः तत्रैव सं० प्रभूताः पीरोजालक्ष १ व्ययनिर्मितमहावि- १६१२ वर्षे आषाढसुदि ५ स्वर्गलोकं प्राप्ताः। स्तरनंधां श्रीशांतिसागराचार्यदत्तसूरिमंत्रास्तदा २४. तत्पद्वे श्रीजिनचंद्रसूरयः । रीहडगोने नीमकालजलदवर्षणसंतुष्टसर्वलोकेभ्यः प्राप्त- सा. सिरिवन्त सिरियादे सुताः। सं० १५९५ श्लाघाः । पूर्व वा. धर्मरंगाभिधाः श्री- जन्म । सं० १६०४ दीक्षा। सं० १६१२ वर्षे जिनहंससूरयस्ते चाऽन्यदा आगरातो भ्रातृ- भाद्रपद ९ दिने गुरुवारे श्रीजेसलमेरुनगरे वेगराज पोमदत्तालंकृता सं० डूंगरसीप्रहिता राउल श्रीमालदेकृत महोत्सवे भट्टारक श्रीकारणेन विहरंतःप्राप्ता आगरास्थाने।तत्र चतेन जिनचंद्रसूरिः स्थापितः । सं० १६१३ वर्षे संमुखानीताऽनेकसिंधुरसर्वसंघमालिक -उंबराव- श्रीविक्रमनगरे चैत्रमासे सप्तमीदिने क्रियोवाद्यमाननिःस्वनाद्यातोद्यादिविस्तारपूर्व प्रवे. द्धारः कृतः। तेषां त्वेतेऽवदाताः श्रीफलुद्यां ताशोत्सवे कृते पिशुनकृतविकृत्या पातिसाहि- द्य-चैत्यतालकोद्घाटकृत, पुनःसं० १६४३वर्षे शकंदराऽऽदेशतो धवलपुरे ३६ मासान रोधेन ताद्य-धर्मसागरकृतग्रंथच्छेदकृत, श्रीअकबरराक्षता अपि स्वध्यानबलेन समागतक्षेत्रपा- साहिप्रतिबोधकारी, तत् साहिवचसा युगप्रधालश्रीजेसलमेर्वीय संभवनाथाधिष्टायककृतसा- नपदधारी, सं० १६५२ वर्षे नानगानीकृत हाय्याः तेनैव स्वयं ५०० बंदिजनैः सह महोत्सवेन पंचनदीनां साधकः । सिंधु१, वयष मुक्ताः स्थापितानेकपाठकवाचनाचार्याः प्र- २, वनाह ३, रावी ४, घारउ ५, इति पंच तिष्ठात्रयकर्तारः । तदवसरे सं० १५६६ नद्यः; तथा स्तंभतीर्थे वर्ष यावत् मीनरक्षाकृत ; वर्षे पेनापि हेतुनाऽहूतैर्गीतार्थशिरोमणिभिरपि श्रीज्येष्ठपर्वणि सर्वत्राष्ट दिनानि यावदमारि श्रीशांतिसागराचार्यैरेव स्थापिताः स्वशिष्याः प्रवर्तकः; श्रीशत्रुजयादि तीर्थेषु चैत्यप्रतिमा श्रीजिनदेवसूरयः । तद्गच्छः पृथग जज्ञे बडा- प्रतिष्ठाकृत् ; श्रीविक्रमपुरे ऋषभविबादिप्रभूत Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76