Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text
________________
। मलय)-अथ के शुभप्रकृतीना चतु:स्थानगत त्रिस्थानगतं द्विस्थानगतं वा रसं बनान्न ? उच्यते----'मन्त्राचा ययनविशुद्ध जन्तवम्त परावतमानशुभप्रकृतीनां चतु:स्थानगत रस बनान्त, ये पुनर्मध्यमपरिणामान्ते त्रिस्थानगतं, ताक्लष्ट तपरिणामास्तु द्विम्यानमागतम् । य पुनस्तद्योग्यभूमिकानुसारण मविशुद्धाः पगवतमाना अशुभप्रकृनावघ्नन्ति ने नामा द्विस्थानगतं सं निवनयन्ति. मध्यम
परिणामाखिस्थानगतम , माक्लष्टतरपरिणामाम्त चतु:म्पानगतम्। 'धुवपगडियादि-य सविशुद्धा शुभप्रकृतीना चतु:स्थानगत ग्य बनान्तन ध्रुवप्रकृताना जघन्यां स्थित निवतयान्त । तिहाण' इति षष्ठयथ मप्तमी. पगवतमानशुभप्रकृतीनां विस्थानगतम्य
मम्य बन्धकास्त ध्रुवप्रकृतीनां 'अजधन्यां-मध्यमां स्थिति बध्नन्ति । द्विस्थानगतम्य स्यम्य ये बन्धकाम्ने ध्रुवप्रकताना 'ज्यष्टां' उत्कृष्ट स्थिति बनान्त । तथा 'इतरासा--पगवनमानाशुभप्रकृतीनां ये द्विस्थानगत म बनान्न ने घप्रकृतीनां जघन्या स्थिति 'स्वस्थान-स्वावशाद्धभूमिकानुसारणेत्यथः बध्नन्ति ! पगवतमानाशुभप्रकृतिस कांद्वस्थानगतरम्बन्धहेतुविशुद्धयनुसारेण जघन्या स्थिति बध्नन्ति. न न्वतिजघन्यामिन्यधः । जघन्यस्थितिबन्धो हि ध्रुवप्रकृतीनामेकान्तविशुद्धौ संभवति, न च तदानीं परावर्तमाना-1 शुभप्रकृतीनां बन्धः संभवति । ये पुनः परावतमानाशुभप्रकृतीनां त्रिस्थानगतस्य सस्य बन्धकास्ते ध्रुवप्रकृतीनामजयन्यां स्थिति बध्नन्ति । तथा ये परावर्तमानाशुभप्रकृतीनां चतुःस्थानगतं रस बध्नन्ति ते ध्रुवप्रकृतीनामुत्कृष्टां स्थिति निवर्तयन्ति ।। ९१-९२
(उ०)-अथ के शुभप्रकृत्यादीनां चतुःस्थानगतरसादिबन्धका इत्याह-ये सर्वविशुद्धा जन्तबस्ते परावर्तमानशुभप्रकृतीनां चतुःस्थानगतरसं बध्नन्ति । ये पुनर्मध्यमपरिणामास्ते त्रिस्थानगतम् । संक्लिष्टतरपरिणामास्तु द्विस्थानगतम् । एवं च ये तद्योग्यभूमिकानुसारेण | सर्वशुद्धाः परावर्तमानाशुभप्रकृतीबंध्नन्ति, ते तासां रसं द्विस्थानगतं बध्नन्ति, मध्यमपरिणामास्त्रिस्थानगतं, संक्लिष्टतरपरिणामास्तु |
द