Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text ________________
कर्मप्रकृतिः ॥१४६॥
RockSODADITOL
मिथ्यादृष्टरष्टाविंशतिबन्धकस्य द्वे उदयस्थाने त्रिंशदेकत्रिंशच्चेति । एकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । एकोनत्रिंशद्वन्धकस्यैकोनत्रिंशदात्मकमेकमुदयस्थान, अत्रापि ते एव द्वे सत्तास्थाने । तदेव मेकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने
अविरतौ । इति सर्वसंख्यया षट् ।
नाम्नो सम्प्रत्यविरतसम्यग्दृष्टेबन्धोदयसत्तास्थानानि वाच्यानि। तत्राविरतसम्यग्दृष्टेस्त्रीणि बन्धस्थानानि-अष्टाविंशतिरेकोनविंशत्रिंशच । बन्धोदय | तत्र तिर्यग्मनुष्याणामविरतसम्यग्दृष्टीनां देवगतिप्रायोग्य बध्नतामष्टाविंशतिः, अत्राष्टौ भङ्गाः, ते हि न शेषगतिप्रायोग्यं बध्नन्ति, ISI
सत्तास्था
हिन शपगातप्रायोग्य बनान्त, नानि संवेतेन नरकगतिप्रायोग्याऽष्टाविंशतिर्न लभ्यते । मनुष्याणां देवगतिप्रायोग्यं जिननामसहितं बध्नतामेकोनत्रिंशत् , अत्राप्यष्टौ भङ्गाः ।।
স্বস্ব देवनैरयिकाणां मनुष्यगतिप्रायोग्यं बध्नतामेकोनत्रिंशत् , अत्रापि त एवाष्टौ भङ्गाः। तेषामेव मनुष्यगतिप्रायोग्यं जिननामसहितं | | बध्नतां त्रिंशत् , अत्रापि त एवाष्टौ भङ्गाः। अष्टावुदयस्थानानि-एकविंशतिः पञ्चविंशत्यादीन्येकत्रिंशदन्तानि च । तत्रैकविंशत्युदयो नैरयिकतियपञ्चेन्द्रियमनुष्यदेवानधिकृत्य क्षायिकसम्यग्दृष्टेः प्राग्बद्धायुष्कस्यैतेषु सर्वेधूत्पादसंभवात् । अविरतसम्यग्दृष्टिरपर्याप्तेषु नोत्पद्यते, तेनापर्याप्तोदयवर्जाः शेषाः सर्वेऽपि भङ्गा ज्ञेयाः, ते च पश्चविंशतिः, तत्र, तिर्यपश्चेन्द्रियान्मनुष्यान् देवाश्चाधिकृत्य प्रत्येकमष्टौ नरयिकानधिकृत्य चैक इति। पञ्चविंशतिसप्तविंशत्युदयौ देवनैरयिकान् वैक्रियतियमनुष्याँश्चाधिकृत्यावसेयौ। तत्र नैरयिकः क्षायिकसम्यग्दृष्टिदकसम्यग्दृष्टिा, देवविविधसम्यग्दृष्टिरपि । उक्तं च सप्ततिकाचूणों-"पणवीससत्तावीसोदया देवनेरइए | वेउब्धियतिरिमणुए य पहुच, णेरड्गा खइगवेयगसम्मद्दिट्टी देवो तिविहसम्महिट्ठी वि ति"। भङ्गा अत्र सर्वेऽप्यात्मीया द्रष्टव्याः । ॥१४६॥ शतकबृहच्चूर्ण्यनुसारेण तु देवोऽपि द्विविधसम्यग्दृष्टिरेच ग्राह्यो भवति, तस्यापर्याप्तस्यौपशभिकसम्यक्त्वनिषेधात् । तथा चIX
Loading... Page Navigation 1 ... 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490