Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1467
________________ कर्मप्रकृतिः ॥१५३।। GGE | स्यापान्तरालस्थस्य, अत्रको भङ्गः, प्रतिपक्षपद विकल्पाभावात् । अस्यां हुण्डोपघातौदारिकशरीरप्रत्येकसाधारणकतरलक्षणप्रकृतिचतु-12 ष्टयक्षेपे तिर्यगानुपूर्व्यपनयने चतुर्विंशतिः, सा च शरीरस्थस्य, अत्र प्रत्येकसाधारणाभ्यां द्वौ भङ्गो । ततः शरीरपर्याप्या पर्याप्तस्य गत्यादिषु पराघाते क्षिप्ते पञ्चविंशतिः, अत्रापि तावेव द्वौ भङ्गो । ततः प्राणापानपर्याच्या पर्याप्तस्योच्छ्वासे क्षिप्ते षड्विंशतिः, अत्रापि तावेव बन्धादिवि षयसत्पदद्वौ भङ्गौ । सर्वसंख्यया मूक्ष्मपर्याप्तस्य सप्त भङ्गाः। पर्याप्तबादरैकेन्द्रियाणामुदयस्थानान्येकविंशत्यादीनि पञ्च २१-२४-२५-२६ | प्ररूपणा |-२७ । तत्रैकविंशतिरिय-तैजसं कार्मणमगुरुलघु स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयं निर्माणं तिर्यग्द्विकमेकेन्द्रियजातिः स्थावरबा| दरपर्याप्तदुर्भगानादेयानि यशाकीय॑यशःकीयोरेकतरेति । एषा चैकविंशतिरपान्तरालस्थस्य, अत्र यशाकीय॑यश कीर्तिभ्यां द्वौ भङ्गो। ततः शरीरस्थस्यौदारिकहुण्डोपघातप्रत्येकसाधारणैकतरलक्षणप्रकृतिचतुष्टयक्षेपे तिर्यगानुपूर्व्यपनयने चतुर्विंशतिः। अत्र प्रत्येकसाधारणयशाकीय॑यश कीर्तिभिश्चत्वारो भङ्गाः । वैक्रिय कुर्वतस्तु बादखायुकायिकस्यकः, यतस्तस्य साधारणयशकीर्ती उदये नागच्छतः। अन्यच्च वैक्रियवायुकायिकचतुर्विशताबौदारिकशरीरस्थाने वैक्रियशरीरं वाच्यं, शेषं तथैव । सर्वसंख्यया चतुर्विंशतौ पञ्च भङ्गाः। ततः शरीरपर्याच्या पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः, अत्रापि तथैव पञ्च भङ्गाः । ततः प्राणपानपर्याच्या पर्याप्तस्योच्छ्वासे क्षिप्ते । षविंशतिः, अत्रापि तथैव पश्च भङ्गाः । अथवा शरीरपर्याप्या पर्याप्तस्योच्छासेऽनुदिते आतपोद्योतान्यतरस्मिंस्तूदिते षड्विंशतिः, अत्रातपेन प्रत्येकयशःकीर्त्ययश कीर्तिपदेद्वौं भङ्गो । साधारणस्यातपोदयाभावात्तदाश्रितविकल्पाभावः । उद्योतेन प्रत्येकसाधारणयशाकीय॑यश-कीर्तिपदेश्चत्वारः । सर्वसंख्यया पद्विशतावेकादश भङ्गाः। ततः प्राणापानपर्याच्या पर्याप्तस्योच्छ्वाससहितायां पति ॥१५३॥ शतावातपोद्योतयोरन्यतरस्मिन् क्षिप्ते सप्तविंशतिः । अत्राप्यातपेन द्वौ उद्योतेन सह चत्वार इति सर्वसंख्यया सप्तविंशतौ षद् ।

Loading...

Page Navigation
1 ... 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490