Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1471
________________ कर्मप्रकृतिः ॥१५५॥ (चू०)-'करणोदयसत्तविदुत्ति-अढण्हं करणाणं उदयसंताण य (विऊ-नाणवंता) जा (जो) करणउदय| संताणं, णिज्जरकरणं करेति संजमो तंमि उज्जोगवंता, 'कंमद्वगुदयणिहाजणिय'त्ति-अट्ठण्हं कंमाणं 'उदय प्रकरणपरि| निहा' अत्रोदयग्गहणं बंधसत्तोवलक्षणं, तओ बंधुदयसत्ताखयेण जणियं उप्पातिय(ज) मणि8 सुहमुति' ज्ञानफलं |त्ति-मणइट्ट मोक्खमुहं पार्वति ॥ __(मलय०)-संप्रति प्रकरणपरिज्ञाननिबन्धनां विशिष्टफलसंप्राप्तिमाह-'करणोदय'त्ति । करणानामुक्तस्वरूपाणामुदयसतयोश्च सम्यक परिज्ञानयुक्ताः, 'तन्निजरकरण मंजमुजोग' ति-तासां करणोदयसत्तानां या निर्जरा तस्याः करणं निर्वर्तनं तदर्थ संयमं प्रति उद्योगउद्यमो येषां ते तनिर्जराकरणसंयमोद्योगाः। ते इत्थंभूताः सन्तः किमित्याह-'कर्माष्टकोदयनिष्ठाजनितं', कर्माष्टकस्याष्टानां कर्मणामु. दयनिष्ठया, उदयग्रहणं बन्धसत्ताापलक्षणं, ततोऽयमर्थः-बन्धोदयसत्ताक्षयेण जनितमुत्पादितं यत् 'मणिटुं' ति-मनस इष्टम् । अथवा 'अणिटुंति-न विद्यते निष्टा पर्यवसानं यस्य तदनिष्ठ अपर्यवसानं सुखं, उभयत्रापि मोक्षसुखं, तत् उपयन्ति-प्राप्नुवन्ति । तस्मादवश्यमिह प्रकरणे प्रेक्षावद्भिनिरन्तरमभ्यासः करणीयः, कृत्वा च यथाशक्ति संयमानि प्रवर्तितव्यं, प्रवृत्तेन च सता संक्लिष्टाध्यवसायरूपकुपथपरिहारे यत्न आस्थेय इति ।।५।। (उ०)-सम्प्रति प्रकरणपरिज्ञानस्य विशिष्टफलमाह-करणोदयमत्ताविदः, करणानामुक्तस्वरूपाणां बन्धादीनामुदयसत्तयोश्च समयपरिज्ञानयुक्ताः, तन्निर्जराकरणसंयमोद्योगा इति-तासां करणोदयसत्तानां या निर्जरा तस्याः करणं निर्वर्तनं तदर्थ संयमोद्योगश्चारित्रा-9॥१५५।। भ्यासो येषां ते तथा । करणाष्टकस्योदयनिष्ठया, उदयग्रहर्ण बन्धसतोपलक्षणं, ततो बन्धोदयसत्ताक्षयेणेत्यर्थः, तेन जनितमुत्पादितं

Loading...

Page Navigation
1 ... 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490