Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1480
________________ दनार्थ कृतानि तानि पूर्वस्पर्धकान्यभिधीयन्ते । तानि च स्थूलानि । यानि पुनरधुना कर्तुमारभते तानि सूक्ष्माणि । न चैवंभूतान्य नादौ संसारे कृतानि, ततोऽपूर्वाणीत्युच्यन्ते । तत्र पूर्वस्पर्धकानामधस्तन्यो याः प्रथमादिवर्गणाः सन्ति तासां ये वीर्याविभागपाल च्छेदास्तेपामसंख्येयान भागानाकर्षति, एकमसंख्येयं भागं मुश्चति । जीवप्रदेशानामपि चैकमसंख्येयं भागमाकर्षति, शेष सरे स्थापयति । एष बादरकाययोगनिरोधप्रथमसमयव्यापारः । तथा च कर्मप्रकृतिप्राभृत-"पढमसमए अपुब्वफगाणि करे पुव्वफगाणं हेट्ठा आइवग्गणाण अविभागपरिच्छेयाणमसंखेज्जे भागे ऊकडइ जीवपएसाणं च असंखेज्जइमं भागमोकहुइ ति"। ततो द्वितीयसमये प्रथमसमयाकृष्टजीवपदेशासंख्येयभागादसंख्येयगुणं भागं जीवप्रदेशानामाकर्षति तावतोऽसंख्येयान् भागानाकर्षतीत्यर्थः। | वीर्याविभागपरिच्छेदानामपि प्रथमसमयाकृष्टाद्भागात्संख्येयगुणहीनं भागमाकर्षति । एवं प्रतिसमयं समाकृष्य समाकृष्य तावदपूर्व* स्पर्धकानि करोति यावदन्तर्मुहूर्तचरमसमयः। कियन्ति पुनः स्पर्धकानि करोतीति चेदुच्यते-श्रेणिवर्गमूलस्यासंख्येयभागमात्राणि । अपूर्वस्पर्धककरणान्तर्मुहूर्तानन्तरसमय एव च किट्टीः कर्तुमारभते । ताश्चान्तर्मुहूर्त यावत्करोति । उक्तं च-"नाशयति काययोग स्थूल | सोऽपूर्वफडकीकृत्य । शेषस्य काययोगस्य तथा किट्टीश्च स करोति ॥१॥” अथ किट्टिरिति कः पदार्थः ? उच्यते-एकोत्तरवृद्धि च्यावयित्वाऽनन्तगुणहीनैकैकवर्गणास्थापनेन योगस्याल्पीकरणं । तत्र पूर्वस्पर्धकानामपूर्वस्पर्धकानां च याः प्रथमादिवर्गणास्तासां येऽविभागपरिच्छेदास्तेषामयमसंख्येयान् भागानाकर्षति एकमसंख्येयभागं स्थापयति । जीवप्रदेशानामपि चैकमसंख्येयभागमाकर्षति, | शेष सर्व स्थापयति । एष किट्टीकरणप्रथमसमयव्यापारः । ततो द्वितीयसमये प्रथमसमयाकृष्टवीर्याविभागपरिच्छेदभागादसंख्येयगुणहीनं वीर्याविभागपरिच्छेदानां भागमाकर्षति । जीवप्रदेशानां तु प्रथमसमयाकृष्टजीवप्रदेशासंख्येयभागादसंख्यगुण भागं तावतोऽसंख्येयान - तमुहत्ते यावत्करोति । उक्तं च "पासख्येयभागमात्राणि । | है च्यावयित्वानास्पामयमसंख्येयान् भागात यावयित्वाऽनन्तगुणहीनैकैकवर्गणामस्य तथा किट्टीव स करोति ततो द्वितीयसमये प्रथमसमया TODARA

Loading...

Page Navigation
1 ... 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490