Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1452
________________ ॐ ideROHDDISRO देवगतिप्रायोग्या, न च करणापर्याप्तः सासादनो देवगतिप्रायोग्यां बध्नाति, ततः शेषा उदया नोपपद्यन्ते । तत्र मनुष्यमधिकृत्य 3 त्रिंशदुदये द्वे अपि ९२-८८ सत्तास्थाने । तिर्यपञ्चेन्द्रियानधिकृत्याष्टाशीतिरेव, द्विनवतरुपशमश्रेणीतः प्रतिपात एव लाभात् , तिरश्वा । चोपशमश्रेण्यसंभवात् । एकत्रिंशदुदये त्वष्टाशीतिरेव, यतोऽसौ तिर्यपञ्चन्द्रियाणामेव, न च तेषां द्विनवतिर्घटते । एकोनत्रिंशतं तिर्यपश्चन्द्रियमनुष्यप्रायोग्यां बनतः सप्ताप्युदयस्थानानि, तत्रैकेन्द्रियविकलेन्द्रियतियपश्चेन्द्रियमनुष्यदेवनैरयिकाणां सासादनानां | स्वस्वोदयस्थानेषु वर्तमानानामेकमेव सत्तास्थानमष्टाशीतिः । नवरं मनुष्यस्य त्रिंशदुदये वर्तमानस्योपशमश्रेणीतः प्रतिपततः सासाद| नस्य द्विनवतिः । एवं त्रिंशद्वन्धकस्यापि वाच्यम् । ___अथ सम्यग्मिध्यादृष्टेबन्धोदयसत्तास्थानान्यभिधीयन्ते-तत्र सम्यग्मिथ्यादृष्टद्वै बन्यस्थाने अष्टाविंशतिरेकोनत्रिंशच । तत्र तिर्यग्म नुष्याणां सम्यग्मिथ्यादृष्टीनां देवगतिप्रायोग्यमेव बन्धमायाति, ततस्तेषामष्टाविंशतिः, तत्र भङ्गा अष्टौ। एकोनत्रिंशन्मनुष्यगतिप्रा-2 | योग्य बनतां देवनैरयिकाणां, तत्राप्यष्टौ भङ्गाः। ते चोभयत्रापि स्थिरास्थिरशुभाशुभयशःकीय॑यशःकीर्तिपदैः, शेषास्तु परावर्तमानाः प्रकृतयः शुभा एव सम्यग्मिथ्यादृष्टीनां बन्धमायान्ति, ततः शेषभङ्गा न प्राप्यन्ते । त्रीण्युदयस्थानानि एकोनविंशत्रिंशदेकत्रिंशच । तत्रैकोनविंशति देवानधिकृत्याष्टो, नैरयिकानधिकृत्य चैक इति सर्वसंख्यया नव भङ्गाः । त्रिंशति तियपञ्चेन्द्रियानधिकृत्य सर्व-| पर्याप्तिपर्याप्तयोग्यानि द्विपञ्चाशदधिकान्येकादश शतानि ११५२। मनुष्यानधिकृत्यापि तावन्त्येव ११५२ भङ्गाः । सर्वसंख्यया त्रयो| विंशतिशतानि चतुरुत्तराणि २३०४ । एकत्रिंशदुदयस्तियपञ्चेन्द्रियानधिकृत्य, तत्र भङ्गा द्विपश्चाशदधिकान्येकादशशतानि ११५२ छ सर्वोदयस्थानभङ्गाश्चतुस्त्रिंशच्छतानि पञ्चषष्टयधिकानि ३४६५ । द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्चेति । अथ संवेध उच्यते-सम्य NANLOKRACTEKernNSOORD

Loading...

Page Navigation
1 ... 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490