Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1457
________________ TREN सर्वसङ्ख्यया विंशतिः। कर्मप्रकृतिः । अधुनाऽप्रमत्तसंयतस्य बन्धादीन्युच्यन्ते । अस्य चत्वारि बन्धस्थानानि-अष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच। तत्राद्ये द्वे प्रमत्त- प्रमत्ते नाम्नो स्येव भाष्ये । सेवाष्टाविंशतिराहारकद्विकसहिता त्रिंशत्, तीर्थकराहारकदिकसहिता त्वेकत्रिंशत् । एतेषु चतुर्वपि बन्धस्थानेषु भङ्ग एकैक वन्धोदय॥१४८॥ 16एव वेदितव्यः, अस्थिराशुभायशकीर्तीनामप्रमत्ते बन्धाभावात् । द्वे उदयस्थाने-एकोनविंशत्रिंशच्च । तत्रकोनत्रिंशत्तस्य प्राप्यते यो नाम | सत्तास्था ४ानानि संवे. पूर्व संयतः सन्नाहारकं वैक्रिय वा निर्वय॑ पश्चादप्रमत्तभावं याति । अत्र द्वौ भङ्गौ-एको वैक्रियम्यापर आहारकस्य । त्रिंशदुदयेऽपि घश्च | प्राग्वद् द्वौ भङ्गौ । तथास्वभावस्थस्याप्यप्रमत्तसंयतस्य त्रिंशदुदयो भवति । अत्र भङ्गाश्चतुश्चत्वारिंशं शतं १४४ । सर्वसंख्ययाऽटचत्वारिंश शतं १४८ । सत्तास्थानानि चत्वारि-त्रिनवतिद्धिनरतिरेकोननवतिरष्टाशीतिश्च । अथ संवेध उच्यते-अष्टाविंशतिबन्धकस्य द्वयोरप्युदय| स्थानयोरेकैकं सत्कर्म-अष्टाशीतिः। एकोनत्रिंशद्वन्धकस्यापि द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानं-त्रिनवतिः । यस्य हि तीर्थकरमाहारक | वा सत् स नियमात्तद् बनातीत्येकैकस्मिन् बन्धे एकैकमेव सत्तास्थानम् । सर्वसंख्ययाऽष्टौ। , ___ अथापूर्वकरणस्य बन्धादीन्युच्यन्ते-अस्य पञ्च बन्धस्थानानानि अष्टाविंशत्यादीन्येकत्रिंशदन्तान्येका च । तत्राद्यानि चत्वार्यप्रमत्तसं. | यतबद् ज्ञेयानि, एका तु यश-कीतिः, सा च देवगतिप्रायोग्यबन्धव्यच्छेदे । एकमुदयस्थानं त्रिंशत् । अत्राद्यसंहननसंस्थानपटकखर. | दिकखगतिद्विकैर्भङ्गाश्चतुर्विशतिः । अन्ये त्याचार्या ब्रुवते-आद्यसंहननत्रयान्यतमसंहननयुक्ता अप्युपशमणि प्रतिपद्यन्ते । तन्मतेन भगा द्विसप्ततिः ७२ । एवमनिवृत्तिवादरमूक्ष्मसम्परायोपशान्तमोहेष्वपि द्रष्टव्यम् । चत्वारि सत्तास्थानानि-त्रिनवतिविनवतिरेकोननकावतिरष्टाशीतिश्च । अथ संवेध उच्यते-अष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशद्वन्धकानां त्रिंशदुदये सत्तास्थानानि यथाक्रममष्टाशीतिरेको | ॥१४॥

Loading...

Page Navigation
1 ... 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490