Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text
________________
| वैदेहस्थानां
DODCRaakaal
बक्रियनराणां उदयस्थानेषु भंगाः (३५) नृग-पंचे-वै०२-समच०-उप-प्रसादि. ८ सुभन्दुर्भ-आदे०अना..य०अय०, ४-सुभ०-आदे०-यश०-१२ धुवादयाः परा०-सुखगतिसहिता २५
८ पूर्ववत् उच्छ्वाससहिता २७ उद्योतसहिता वा २७
| सुभगादेययशोभिः १ (संयतानां) २९ | सुस्वरसहिता २८ ( सोच्छ्वासा),
पूर्वोक्तपद्धत्त्या उद्योतसहिता वा २८ (, ) स्वरात् प्राक् | १|प्रशस्तत्रिपदैः (संयतानां)
. २९ (ससुस्वरा)
वै०देहपर्याप्तानां वै० उच्छवासपर्याप्तानां वैदेहपर्याप्ताना बैभाषापर्याप्तानां वै०उच्छवासपर्याप्तानां वैभाषापर्याप्तानां
___आहारकनराणामुदयस्थानेषु भंगाः (७) २५ | आहा०२-समच०-उप०-प्र० युक्ता नरानुपूर्वी- |१| सर्वप्रशस्तपदैः१
वर्जा सामान्यनरप्रायोग्या २१
आहारकदेहस्थानां