Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1411
________________ कर्मप्रकृतिः ॥१२५॥ | समुद्घातगतस्य कार्मणकाययोगवतिनो द्रष्टच्या। तस्यामेव विंशतौ औदारिकद्विकं पण्णामेकतम संस्थानमाद्यसंहननं प्रत्येकमुपघातमिति का षट्कं प्रक्षिप्यते, ततः पड्विंशतिर्भवति, एषा चातीर्थकृत्केवलिन औदारिकमिश्रकाययोगे वर्तमानस्यावसेया, अत्र पड्भिः संस्थानः ६ नाम्नःजीवेषड्भङ्गाः स्युः, परं सामान्यमनुष्योदयस्थानेष्वपि संभवन्तीति पृथग् न गण्यन्ते। एषैव षड्विंशतिस्तीर्थकरसहिता सप्तविंशतिः स्यात् , पूदयस्थाएषा तीर्थकृत औदारिकमिश्रकाययोगस्थस्यावसेया, अत्र संस्थानं समचतुरस्रमेवेत्येक एव भङ्गः। सेव षड्विंशतिः पराघातोच्छ्वासा-18 नानि भंगाश्च न्यतरगत्यन्यतरस्वरसहिता त्रिंशत् , एषा चातीर्थकरस्य सयोगिकेवलिन औदारिककाययोगवर्तिनोऽवगन्तव्या, अत्र संस्थानषट्कप्रशस्ताप्रशस्तखगतिसुस्वरदुःस्वरैर्भङ्गाश्चतुर्विंशतिः, ते च सामान्यमनुष्योदयस्थानेष्वपि लभ्यन्ते इति पृथड्न गण्यन्ते । एव त्रिंशत्तीर्थकरनामसहितकत्रिंशद्भवति, सा च सयोगिकेवलिनस्तीर्थकरस्यौदारिककाययोगवर्तिन एकभङ्गाऽवधारणीया। एषेवैकत्रिंशद्वाग्योगे निरुद्धे त्रिंशत् , तत उच्छ्वासे निरुद्धे एकोनत्रिंशत् । अतीर्थकरकेवलिनः प्रागुक्ता त्रिंशद्वाग्योगे निरुद्वे एकोनत्रिंशत् । अत्र पटभिः | संस्थानः प्रशस्ताप्रशस्तविहायोगतिभ्यां च द्वादश भङ्गाः, परं प्राग्वत् पृथङ्न गण्यन्ते । तत उच्छ्वासे निरुद्धेऽष्टाविंशतिः, अत्रापि द्वादशी भङ्गाः प्राग्वत् , प्राग्देव च सामान्यमनुष्योदयस्थानग्रहणगृहीतत्वात् पृथड्न गण्यन्ते । तथा मनुष्यगतिः पञ्चेन्द्रियजातिवसबादरप प्तिसुभगादेयानि यश कीर्तिस्तीर्थकर चेति नत्र, एतदुदयस्थानं तीर्थकदयोगिकेवलिनरश्चरमसमयवत्तिनो लभ्यते । तथा स एवं | नवोदयो तीर्थकरकेवलिनस्तीर्थकरनामरहितोऽष्टोदयः । सर्वसङ्खथया सामान्यतीर्थकरसयोयग्योगिकेवलिभगा द्विपष्टिः, किन्तु ये सामा-10 न्यकेवलिनो भङ्गाः पद्विशतौ पद , अष्टाविंशतौ द्वादश, एकोनत्रिंशति द्वादश, त्रिंशति चतुर्विशतिः, सर्वसङ्ख्यया चतुःपञ्चाशत् , ते C ॥१२५॥ सामान्यमनुष्योदयस्थानान्तःपातित्वात् पृथडन गण्यन्ते इति । शेषा अष्टावेवोदयभङ्गाः परमार्थतः केवलिनां द्रष्टव्याः । नत्र विंशत्य RSDISTANCER

Loading...

Page Navigation
1 ... 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490