Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text ________________
भवन्ति ९९-१००-१०३-१०४ । तस्मिन्नेव गुणस्थाने तेष्वेव चतुषु संज्वलनक्रोधप्रक्षेपे शतादीनि चत्वारि भवन्ति १००-१०१-| ४१०४-१०५ । तस्मिन्नेव गुणस्थाने पुरुषवेदप्रक्षेपे एकोत्तरशतादीनि चत्वारि १०१-१०२-१०५-१०६। ततस्तस्मिन्नेव गुणस्थाने
हास्यादिपटकपक्षेपे सप्तोत्तरशतादीनि चत्वारि १०७-१०८-१११-११२ । ततस्तस्मिन्नेव गुणस्थाने स्त्रीवेदप्रक्षेपेष्टोत्तरशतादीनि चत्वारि १०८-१०९-११२-११३ । ततस्तस्मिन्नेव गुणस्थाने नपुंसकवेदप्रक्षेपे नवोत्तरशतादीनि चत्वारि १०९-११०-११३
११४ । तस्मिन्नेव गुणस्थाने तेष्वेव चतुषु नामत्रयोदशकस्त्यानद्धिविकरूपप्रकृतिषोडशकप्रक्षेपे पञ्चविंशत्युत्तरशतादीनि चत्वारि 2 ||१२५-१२६-१२९-१३० । ततोऽपि तस्मिन्नेव गुणस्थाने मध्यमकषायाष्टकप्रक्षेपे त्रयस्त्रिंशच्छतादीनि चत्वारि १३३-१३४-१३७-1 ||१३८ । तथा यानि क्षीणमोहसत्कानि षण्णवतिसप्तनवतिशतकोत्तरशतात्मकानि चत्वारि सत्तास्थानानि तेषु मोहनीयद्वाविंशतिस्त्या
नर्द्धित्रिकनामत्रयोदशकप्रक्षेपादिमानि चत्वारि सत्तास्थानानि भवन्ति-चतु स्त्रिंशं शतं, पश्चत्रिंशं शतं, अष्टत्रिंशं शतं, एकोनचत्वारिंशं शतं, १३४-१३५-१३८-१३९ चेति । तेष्वेव षण्णवत्यादिषु चतुर्पु मोहनीयत्रयोविंशतिनामत्रयोदशकस्त्यानदित्रिकप्रक्षेपे पञ्चत्रिंशच्छतादीनि चत्वारि १३५-१३६-१३९-१४० । मोहनीयचतुर्विंशतिप्रक्षेपे चैतानि षट्त्रिंशच्छतादीनि चत्वारि सत्तास्थानानि |
भवन्ति १३६-१३७-१४०-१४१ । मोहनीयषड्विंशतिप्रक्षेपे चाष्टत्रिंशच्छतादीनि चत्वारि १३८-१३९-१४२-१४३ । मोहनीय| सप्तविंशतिप्रक्षेपे चैतान्येकोनचत्वारिंशच्छतादीनि चत्वारि भवन्ति १३९-१४०-१४३-१४४ । मोहनीयाष्टाविंशतिप्रक्षेपाच्चैतानि
चत्वारिंशच्छतादीनि चत्वारि भवन्ति १४०-१४१-१४४-१४५ । अमनि च मोहनीयद्वाविंशत्यादिप्रकृतिप्रक्षेपभावीनि चतुर्विंशच्छ| तादीनि पञ्चचत्वारिंशच्छतपर्यन्तानि सत्तास्थानान्यविरतसम्यग्दृष्ट्यादीनामप्रमत्तान्तानामवसेयानि । यच्चानन्तरं पञ्चचत्वारिंशच्छतल
Loading... Page Navigation 1 ... 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490