Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmandir www.kobatirth.org -3GRA LAKER इत्यादिमहाशोकसंकुलचिता चिन्ताकल्लोललोलितजीविता महाऽऽत्तध्यानपतिता भूमिकानिवेशितदृष्टिः करतलन्यस्तमुखी पादाङ्गष्ठेन पृथिवीं खनन्ती दी?ष्णनिःश्वासरोष्ठसंपुट धमन्ती स्थूलस्थूलाश्रुधाराभिभू तलं सिञ्चन्ती यावता सूरकान्ता राज्ञी महादुःखमनुभवति, तावता तस्याः परिवारमुखेन तत्पट्टमहादेवीदुःख : ६ विज्ञाय विच्छायवदनः समुत्सुकमनाः सूरदेवो राजा झटिति सिंहासनं मुक्तवा त्वरितत्वरितपदैस्तत्र समागतो दुःखपूरपूरितचित्तामधोमुखी देवी निरीक्ष्य करे धृत्वा पुरः स्थित्वा हा देवि ! कस्मादकस्मादसावेतावान् शोकः क्रियमाणोऽस्ति इत्यवादीत् । राज्ञी च महादुःखचिन्तासंकुचितलोचने सहसोन्मील्य पुरःस्थितं प्राणप्रियं विलोक्य हा ? पादावधा. रितः पृथ्वीपतिरपि न ज्ञातः शून्यतया, न च कुलस्त्रीसमुचितोऽभ्युत्थानादिविनयः सत्यापितः, इति दग्धो परि स्फोटकतुल्यं दुःखोपरि दुःख बिभ्रती सहसाभ्युत्थाय प्राणप्रियपादयोलॊचने दत्वा सूर्यास्ते कमलिनीवर मुकुलितमुखी पूर्ववदेवास्तोकशोकक्लेशमनुभवन्ती योजिताञ्जलिः पुरतः पाञ्चालिकेव निश्चलाऽतिष्ठत् । ___अथ राजा निजवस्त्राञ्चलेन राज्ञीनेत्रे प्रमाय स्नेहसारया सुधामधुरया वाचा प्रोवाच-“देवि ! कोऽयमाक- | स्मिकः शोकः, न पश्यामि खलु मनागपि शोकहेतुम् । यतस्तव पितुहे कुशलिनी मातापितरौ, विजयिनो बान्धवाः, सुखवान् सकलस्वजनलोकः । अत्रापि मयि सुप्रसन्ने को नाम किङ्कर इव तवादेश नो कुरुते, को नाम मनसाऽपि त्वयि वैरूप्यं चिन्तयति, के नाम मनोरथास्तव न पूर्यन्ते। एवं सति वद देवि ! किं ते दुखम् ? %C15454 49-65. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52