Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हामदेव
BIKASIS
म्या उत्कृष्टः।' भीमः सिहान्तार्थ विपरीतं व्याख्याय धर्मस्यावर्णवादं करोति यथा-'धर्म उत्कृष्टमङ्गलं
॥ कथा शान्तरसत्वेनाकिश्चित्करत्वात् । ततः पापं मङ्गलमुत्कृष्टं हिंसाऽसत्यचौर्यादितभेदानां सर्वकार्यकरत्वात्।' एवं ते तीव्र ज्ञानावरणीयं कर्म बध्नन्ति स्म । तथालाभादुन्मार्गदेशनेन सन्मार्गनाशनेन च तिर्यग्गतिमज्जपन्ति स्म । अन्यदा ग्रीष्मे मध्याहूने प्रदीपने तीव्र लग्ने सारभाण्डाकर्षणाय गृहान्तःप्रविष्टा आर्तध्यानेन विनष्टास्तत्रैव पुरे मातङ्गपाटके श्वाना जाताः। ते च जन प्रति धावन्तः कदाचिन्मा पूर्वजन्मपितरं पथ्यागच्छतं दृष्ट्वा तारस्वरं भाषन्तो धाविताः,सनामग्राहं च मया नामतो वादिताः, मामवलोकयन्तो जातिस्मरणं प्रापुः । अथ च स्मृतनिजपापाज्जातपश्चात्तापाः साधितानशना राजपाटिकां गच्छता राज्ञा पूज्यमाना राजधान्यामेव मृता राजपुत्रा भवन्तोऽवतीर्णाः। अहं तु संसारसम्बन्धे भवत्पिताऽग्निशर्मा ।"इति यतिवाचं कुमारपरिवारमुखाच्छुत्वा राजा तत्राययौ । तदा कौतुकान्मिलितेन लोकेन मुनिरूपलक्षितो वन्दितश्च । राज्ञाऽथ किमेतदिति पृष्टे साधुनोचे-"भवत्पुत्राः सर्वे ते प्राग्भवनिजावासकुटुम्बादि वीक्ष्य प्रत्ययमुत्पादयि. व्यन्ति । "ततो राज्ञा लोकादग्निशर्मगृहं ज्ञात्वा पुत्रास्तत्रानीताः पूर्वानुभूतस्वकुटुम्बादि निरीक्ष्य जाति स्मृत्वा "हा ! कथं हारितो मानुषो भवः । अथ प्रव्रज्य पापाच्छुटामः" इति वैराग्यात्पितरौ महाग्रहेण परीप्सित्वा मुनिना सह श्रीगुणाकरसूरिपार्श्व गत्वा दीक्षां जगृहुः । ततो ज्ञानस्य कालाधष्टाशातनात्यागेन सर्व । २० ।। गर्व मुक्तवा ज्ञानिनां भक्तपानानयनविश्रामणादिभत्तया च बहु ज्ञानावरणीयं कर्म क्षपयित्वा पण्डितमृ.
CAREGALA
For Private and Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52