Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मत्स्योऽभवत् । तत्रान्तर्मुहुर्तजीविताच्च महारौद्रध्यानात्सप्तमं नरकं गत्वा त्रयस्त्रिंशत्सागराण्यायुमुत्तवा ब्राह्मणगृहे भारवाहकः पृष्टिवाह जातः । स च तत्र त्रीणि वर्षसहस्राणि भारमुत्पारय छुटितो भूमौ पतितो भिक्षार्थमागतान् साधून दृष्ट्वा प्रान्ते भद्रकभावान्मृत्वा कौशाम्पा भद्रष्ठिकरहे सोमनामा कर्मकरोऽजनि । सोऽथ श्रेष्ठिना प्रकृत्या पाल्यादपि सर्वप्रकारानज्ञानविद्भक्त्या सोमश्रीनामकुलपुत्रिकया विवाहितः। तोच बावप्यासन्नसाधुसङ्गत्या दयातत्परतया निर्मलचित्तौ श्रेष्ठिगृहे सर्वकर्माणि कुर्वन्तो कालमतिचक्रमतुः । अन्यदा चतुर्मासकदिने चैत्यपरिपाटी कुर्वता सकटुम्बेन धनेन सार्द्ध तो शवपि प्रतित्यं देवान पूजपन्ती साधूलत्वा दानाधिकारे इस्युपदेशं शुश्रुवतुः--
'सुक्षेत्रे यथा बीजमुप्तं दत्ते फलं बहु । तपैह पुण्यक्षेत्रोप्तं वित्तमल्पमपि भुवम् ॥१॥
पुण्यक्षेत्राणि चामूनि-- नियदब्वमउव्वजिणिंदभवणजिणविपवरपाडासु । वियरइ पसइस्थपुत्थयसुतित्थतिस्थयरजसासु ॥१॥
तत्रापि पुस्तकक्षेत्रस्य पुण्यमधिकं सर्वेषां पुण्यमार्गाणां प्रकाशकत्वात असंख्पजीवप्रतिबोधोपकारस्वाच्च । किञ्चसयलमिवि जीयलोए तेण इह घोसियो इमो चाओ । इपि जो दहतं सत्तं बोहेर जिणवपणे ॥१॥
ततो ययेकेन जीवेन बोधितेन सर्वजीवलोककृतामायुपोषणायाः फलम् । तदाऽनेकजीवमतिबोधस्य
For Private and Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52