Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथा कामदेव वर्तिनो रत्नाङ्गदस्य रथनूपुरपुरोद्याने मुमोच । ततो रत्नाङ्गदचक्री संमुखमागत्य विनयपूर्वकं पुरान्तःसौध. ॥२३॥ मध्ये प्रवेश्य सिंहासने निवेश्योवाच-" कुमारेन्द्र ! श्रृणु-मत्पुत्री रत्नमअरी सिद्धायतने देवान् पूजयित्वा मण्डपे मधुरस्वरेण स्तोत्रमेकचित्ता पठन्ती देवार्चनार्थ तत्रागतया लक्ष्म्या दृष्टा सस्वरा श्रुता। ततस्तुष्टया बरो दत्तः-'कामदेवस्ते वरो भूयात् । स चाधुना सौभाग्यमञ्जरी परिणीयायोध्यां स्वां पुरी प्रतिव्रजमस्ति । ४ इति लक्ष्मीवचो मया ज्ञात्वा केकिछद्मना त्वमत्रानायितः ततोऽस्या मत्पुत्र्याः पाणिग्रहणं कुरु।" कुमारोऽवादीत्-" राजेन्द्र ! षोडशमासीमेकान्तरोपवासान् कृत्वा मया कार्यान्तराणि कार्याणि |" चक्री पाह"साधय स्ववाञ्छितम्। ततः कुमारश्चक्रिसानिध्यातत्रिकालं सिहायतने देवपूजां कुर्वन्नकचित्तःप्रायश्चित्ततपः सम्पूर्णमकरोत् ।अथ च क्षीणे ज्ञानान्तगयकर्मणि लक्ष्मी दत्ता रोहिण्यादयो महाविद्या लीलया साधयामास । अथ शुभलग्ने नवनवैर्महोत्सवैः रत्नमअरीं परिणीय तत्रान्यत्र च सर्वविद्याधराधीशबहुमानं लभमानो मासदयं तत्र स्थित्वा दिव्यं विमानमारुह्य सपत्नीको विद्याधरसहस्रपरिवृतो महत्या छत्रचामरादिऋद्धचा राजमानो दिव्यवाद्यनादेन ब्रह्माण्डमापूरयन्नेष महानन्द एष महोत्सव समेतीति सैन्यकैरुत्फुल्ललोचनमी. क्ष्यमाणः सार्द्धवर्षातिक्रमे निजसैन्यमागात् । राजा सूरदेवोऽपि तज्ज्ञात्वा निवृत्तशोकप्रमोदमेदुरश्रीः सान्तःपुरपरिवारः कुमारदर्शनोत्कण्ठया तत्रागत्य दुरादपि लुठन्तं भालेन पादौ स्पृशन्तं हर्षाश्रुधारा वर्षन्तं सुतं । कराभ्यामूवीकृत्योभयकराभ्यां गाढमालिङ्गयन् परमानन्दमबाप। तं स एवाज्ञासीत् केवली वेति । अथ च ॐASS-ESSAGE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52