Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कामदेव ॥ २२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
फलं केन वक्तुं शक्यते । एकोऽपि जीवो बोध्यते शास्त्रोपदेशेन । शास्त्रस्य च पुस्तकमेवाधारः । ततो येन ॥ कथा. पुस्तकक्षेत्र सत्यापितं तेन सर्वाणि पुण्यक्षेत्राणि सर्वे च पुण्यविधयः सत्यापिताः' इत्यादि श्रुत्वा सोम-सोम feat धनश्रेष्ठिना सहोपवासं कृत्वा गृहं गत्वा स्वद्रव्यसामर्थ्येन सर्वपुण्यक्षेत्रमुख्यं पुस्तकपुण्यक्षेत्र मेवाराध्यते । इति पर्यालोच्य प्रातः स्वधनेनैष सिताघृतपायसं योगं कृत्वा मिथः स्थाले परिवेष्य यावद्भोक्तुमुपविशतस्तावन्मासक्षमणसाधुसमेतं वीक्ष्य सम्यग्भावतया तस्मै पायसं दावा भोगफलमज्जयतः स्म । ततः षोडशदीनारैः सोमो द्वादशदीना रैः सोमश्री' पुस्तकं लेखयामासतुः । प्रान्तकाले द्वावप्यनशनतो मृत्या सौधमंदेवलोके स्वर्गसुखानि भुक्तवा सोमो भवानवतीर्णः सोमश्रीश्च सौभाग्यमञ्जरीति । पुस्तकानामाशामना करणामूर्खोऽभूत् । अथ च पुस्तक लेखनपुण्यात्षोडशमा सधैँ त सर्व कश्मलोऽतीव विद्वान् भविष्यसि । " इति केव लिवचः श्रुत्वा पादयोर्लगित्वा 'भगवन् ! अज्ञानतः कृतज्ञानाशातनायाः प्रायश्चित्तं देहि ।' इति कुमारेण विज्ञप्ते केवली प्रोचे - " कुमार ! संप्रति मध्यमद्वाविंशतितीर्थंकरवारकेऽष्टमासिकं निर्मलं तपस्तच्च षोडशमासैरेकान्तरोपवासैर्विधेहीति । " अत्रान्तरे तत्र स्थिता सरस्वती देवताऽवोचत्-" चतुरो ज्ञानकोशान् कारय यथा विशेषलाभः स्यात् । " तावन्मंत्रिणोक्तम्- " देवि ! धर्मान्तरायकृदेष वादसमुद्रः कथं तार्यः । " देव्यो क्तम् - " श्रीवज्रनाभकेव लिप्रसादान्निश्चितैर्भाव्यम् । सर्वमहं जाने । किञ्च सौभाग्यमञ्जर्याः सौधे राजहसौ स्वयंवरे पाञ्चालीवादोमारूपिणीति सबै तापस्थाराधितो यक्षोऽकार्षीत् । अथ सम्प्रत्त्वमूलं श्राद्धधर्म भजस्व
I
1
For Private and Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52