Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir कामदेव ॥ २४॥ भाग्येन विदधे तस्य लक्ष्मीरक्षीणकोशताम् ।अतोऽसौ सर्वलोकानां मुमुचे सकलान्करान् ॥१॥ प्रजास्तस्मिन्नृपेऽभवन्निरातङ्का निरामयाः । चिरायुषो महासौख्याः शुद्धसन्ततिशालिनः ॥ २॥ अथो पृथिव्यां सर्वत्र परहोद्घोषपूर्वकम् । प्रावर्तयन्महाज्ञानसत्रागारं नराधिपः ॥ ३ ॥ प्रतिद्वगं प्रतिव्रजं... ... ... ।राजा नियोजयामास पाठकान्शास्त्रशिक्षणे ॥ ४ ॥ सम्यकशास्त्राण्येकचित्तो यः पठिष्यत्यनारतम् । प्रयिष्यामि तस्याहं भोजनाच्छादनादिकम् ॥५॥ राजनिर्मापितां श्रुत्वा घोषणामिति सर्वतः । अजायन्त प्रजाः सर्वाः शास्त्राभ्यासकलालसाः ॥ ६॥ लक्ष्मी सरस्वती चापि विरोधं स्वस्वभावजम् । विमुच्य भूपं भेजाते रेजाते ते ततोऽधिकम् ॥७॥ ये भूपा भरतार्डेऽस्मिन् विक्रमाक्रान्तशत्रवः । तैरप्यसेवि तत्पादवयी पुण्यानुभावतः ॥ ८ ॥ तस्य विद्याबलेनाथ नाथा विद्याभृतामपि । वशीभूताः पदाम्भोजसेवाहेवाकिनोऽभवन् ॥ ९॥ एवं षोडशभिर्भपसहस्रैः सेवितक्रमः । वासुदेव इव श्रीमान् कामदेवो व्यराजत ॥१०॥ सौभाग्यमञ्जरीकुक्षिसरस्यां राजहंसवत् । राजहंसकुमारोऽभूद्गुणानामेककास्पदम् ।। ११ ।। अन्यदा देहकार्याणि कृत्वालस्कृतभूषितः । भेजे भद्रासनं भूपः सर्वऋद्धिसमन्वितः ॥ १२ ॥ इतश्च-राज-युवराज-महाराज-राजमन्त्रि-श्रेष्ठि-सार्थवाह-सेनापतिसहस्रसंपूर्णायां सप्रभायां तस्यां सभायां जायमानेऽभरे नाट्यादिरके, प्रवृतासु पौराणिकानां पूर्वपुरुषसंकथासु, निषाद्यमाने विपश्चि Micles For Private and Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52