Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यथा सर्ववातिसिद्धिः स्यात् । मतः कुमारः सपत्नीकः केवलीपार्श्वतं प्रतिपद्य स्वसैन्यं ययौ । केवली लोक प्रतिबोधाय विजहार । तावत्पाप्ताः काश्मीर देशात्पण्डिताः पूर्वमाहूताः सर्वेपि विख्याता भूभुजः । निष्पन वादमण्डपः । सौभाग्यमअरी परपुरुषं स्वप्नेऽपि नेच्छति । परं यो हारयिष्यति स यावज्जीवमन्यस्थ सेवां विधास्यति, इति पणो जातः । भव्यदिने मिलिताः सभ्याः, निविष्ठा मञ्चेषु भूपाः । उपवेशिता पण्डिताः । जातो वादः । सरस्वतीप्रसादाज्जीतं कामदेवेन । जयजयारवः । भूषितं यशसा विश्वम् । ततः सेवकीभूतैः कालादिभिः सह महोत्सवपुर: संचलितः स कुमारः स्वपुरं प्रति । अथ राजा श्रीसुरदेवः स्वपुत्रस्य कीर्त्ति Marsतीव हृष्टोऽविच्छिन्नप्रयाणैः आसन्नागतस्य सन्मुखो जगाम । कुमारो भूतललुठन्मौलिस्तातं ननाम | अथो मिथोचितकथादिरने जायमाने पुरे च प्रत्यासन्नीभूते राजा प्रवेशोत्सवविधापनाय पुरो भूत्वा पुरं
। कुमारः सरस्तीरे ससैन्यः स्थितः । चन्द्रलेखा कदलीवने क्रीडार्थं गता सुवर्णपिच्छं केकिनं दृष्ट्वा कुमारायाकथयत् । कुमारोऽपि कौतुकाक्षिप्तचेताः शनैः शनैस्तत्र गत्वा लीलयोस्प्लुत्य यावन्मयूरमारुरोह तात्केकी सहसोत्पपात । एष यात्येष यातीति क्षणाददृशोऽभूत् । तदा चास्तंगतो रविः । प्रसृतं विश्वे तमः शोकेन पूर्ण सैन्यं तारमरोदीत् । सौभाग्यमञ्जरी नैमित्तिकं गत्वा फलादिकं दत्त्वा पृष्टः सः प्रोचे- “ न धापाप शोकधीः । सार्द्धवर्षेण कुमारः प्राप्तेश्वर्योऽत्रैवैष्यतीति । " जातो हर्षः । अथामात्यः कुमारागमं यावदत्रैव स्थीयतामिति तत्रैव सेनामस्थापयत् । इतश्च कलापी कुमारं गृहीत्वा वैतादयगिरौ विद्याधरच
For Private and Personal Use Only

Page Navigation
1 ... 45 46 47 48 49 50 51 52