Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ कथा
REAKH
कामदेव प्रसादात्सकलसुखानि भुञ्जानानां तेषां बहुकालोऽतिक्रान्तः । अन्यदा पुत्रादिपरिवारसहितो नरेश्वरो वने ॥२१॥ केवलिनं साधु समवसृतं नत्वाऽमाक्षीत्-"प्रभो! केन सुकृतेनामी मत्पुत्रा महाप्राज्ञा जज्ञिरे ।" केवली
चाग्निशमविप्रपुत्रप्रमुखां भवचतुष्कका सर्वामुक्तवा तृतीयभवे दीक्षामादाय ज्ञानस्य सर्वाशातनात्यागेना.
राधनाया ज्ञानिना चाहङ्कारत्यागेन भक्तपानादिशुश्रुषयाऽमीभिरेतत्फलं प्राप्तमित्यवादीत् । तथाकर्ण्य ते ४ राजपुत्रा यकस्य ज्ञानस्याराधनादेतत्फलं जातं, तदा ज्ञानदर्शनचारित्राणां संपूर्णाराधमाच्यास्वतसुखावलासानं फलं भाषीति तीव्रसंवेगात्कथमपि पितरावापृच्छय सान्तःपुरं परिवारादिपरिकरं परिहत्य श्रीकेवलि
पार्षे प्रव्रज्य निर्मलचारित्रात्केवलज्ञानमवाप्य सिद्धिपदः प्रायः ॥ ८॥ स एवं च कामदेवकुमारः केवलिमुखाज्ज्ञानावरणीयकर्मणो बन्धहेतून् श्रुत्वा लोकलज्जया निजाज्ञान&ताहेतुमपृष्टवैव केवलिनं नत्वा स्वसैन्यं गतः । कालादयोऽपि वैरं मुत्सवा स्वस्थानं गताः। ततो रात्री सुप्त
सर्व जनं मुक्त्तवा कामदेवो देवतोपास्पमानं केवलिनं प्रणम्य निजपूर्वभवकथा पप्रच्छ । अथ भगवान् मोवाच. " उज्जयिन्यां भीमः क्षत्रियो घूतेन खेलन्महाचौरोऽभूत् । स च मातापितृभ्यां निष्कासितोऽरण्ये स्थितशौर्येण निर्वहति । अन्यदा काश्मीरदेशादागच्छन्तं जैन ब्रावणं हत्वा पुस्तकभृतं वृषभ गृहीत्वा यावदुन्मुद्रयति तावन्मीषीपोतसमानमलिनखण्डस्यूतवनवेष्टितपुस्तकान्येव वीक्ष्य कोपात्पादाभ्यां हत्वा हत्वा जज्वाल । तब ज्ञात्वोज्जयिनीशेन घातितो भीमो रौद्रध्यानाचतुर्थ मरकं दशसागरोपमान्यायु तवा तन्दुली
RECIPESASSSS
ननवालमुखाजामा
RS
For Private and Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52