Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Acharya Shri Kalassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कामदेव १४॥
नृपतिकथा।
था सर्व ज्ञायते।" इति तापसीमाकार्य तन्मुखेनैव सर्व मूलतः श्रुत्वा राजपुत्री विषण्णेत्यचिन्तयत्
समर्थेनापि सन्ताप्योऽसमर्थोऽपि हि न क्वचित् । भूपतिाकुलीचक्रे दुर्बलैरपि मूषकैः ॥१॥ । केनचिद्राज्ञा वस्त्रपेटापार्श्वे भ्राम्यन् मूषकः कम्बया ताड्यमानो नष्टोऽन्यमूषकैः सह कोपात्कोशस्थाः सर्वचर्मरज्जूभक्षयित्वा प्रथमवृष्टौ. गजवन्धरज्जूरप्यभक्षयत् । ततो मुत्कलाङ्गानां वृष्टिसिक्तपृथ्वीगन्धमदोन्मत्तानां प्रतोल्यादि पातयतां हस्तिनां बन्धरज्जर्मूषकभक्षिताः श्रुत्वा कथं करिष्यते, इत्याकुलीभूतो भूपो मूषकैः प्रोचे--" समर्थेनापीत्यादि । अथो क्षमयाम्येताम् इति तापसी बाहौ धृत्वा विनयवाचा क्षमयित्वा"यक्षमाराध्य यावज्जीव मत्पतेमूर्खतादोषमपनय,इत्यवोचत् । तापसी स्माह-"एवं विधास्ये,परं कालादयो दशभूपाला मत्प्रेरिता भवदपहारायायान्तः सन्ति,इति ते केनाप्युपायेन तावत्प्रतीक्षयितव्याः" इति शिक्षा दत्वा साऽचालीत ।
विमलबोधश्च तदैव चन्द्रलेखामुखात्तत्स्वरूपं ज्ञात्वा स्वं सैन्यं चतुर्विभागीकृत्य शिक्षा दत्त्वा चतुदिक्षु प्रेष्य स्वयं सारसैन्ययुक्तः कुमारान्तोऽस्थात् । यावता कालः कालवनिःस्वानध्वानर्दिशः पूरयंस्तत्रागतः, तावता चतसृषु दिक्षु चमूचतुष्टयी समुद्रचतुष्कवद्गजगर्जित-हयहेषित- रथचक्रचीत्कार-पत्तिपूरहक्का-ढक्का| नादब्रह्माण्डमण्डपं स्फोटयन्ती प्रादुर्भूता । तां च दृष्टवा किमेतत् ? इति क्षोभं प्राप्ते कालसैन्ये विमलबोधेन प्रेषितो भट्टः संमुखं गत्वा दक्षिणं करमूर्वीकृत्य तारं वभाषे-" भो भो वीराः । किं मुधा वैरं क्रियते ?
ॐC%ECECACEARCH
For Private and Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52