Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir स्कारः । निर्मापितः परीक्षामण्डपः । गृहीतं शुभ मुहूर्तम् । आहूता विख्याता भूपालाः । मिलिता अस्तोका लोकाः अथ परीक्षादिने राज्ञा मण्डपे निविश्य सर्वभूभुजः सभ्यांश्च मञ्चषुः निवेश्य सपण्डितं सोमकुमारमा४ कार्य सगौरवमानीता तत्र कुमारी।ततो राजादेशानिवृत्ते कलकले कन्या परोक्षांकरिष्यति'इति साश्चर्ये सर्वलो के कुमारस्य रूपलावण्यादिगुणान् दृष्ट्वा कलाकौशल्यपरीक्षां कर्तुकामा सरस्वतीवास्खलितगद्यपद्यलहरीभिर्भूभृतोऽपि प्लावयन्ती क्षणमात्रं सर्वविद्यासु हृद्याभ्यासं दर्शयित्वा 'दर्शयतु निज नैपुण्यं कुमारः, प्रीणयतु सभ्यमनांसि' इति गदित्वा यावदस्थाकुमारी । तावत्पूर्वकृतकर्मोदयात्सोमकुमारस्य गलिता मतिः, स्खलि. ता जिह्वा, विस्मृतानि शास्त्राणि, विकृतानि सर्वेन्द्रियाणीत्यधोमुखो जातः । तदा च किमचापि न वक्ति कुमारः, इति साशंके सर्वलोके राजप्रेरितपण्डितोऽवादीत-" वत्स ! वेत्सि सर्वशास्त्राणि, ततस्त्यज पाम्, कुरु कृपाम्, पूरय मनोरथम्, जल्पानल्पविद्यारहस्यम्, विधेहि विश्व वश्यम्, धवलय नि कुलम्, प्रीणय कन्यामनो विमलम्, । " एवं पुनः पुनः पण्डितेनोक्तेऽपि यदा न वक्ति किश्चित्कुमारः। तदा रे पाप ! 'त्वयैव बोलितास्तववचोविश्वासेनैव सर्वमिदमारब्धम् । हा! कथं विगोपिताः स्मः' इति कोपाद्भूपेन पण्डितो बन्धयित्वा वधार्थ बहिः पहितः । तावत्तत्र समवस्तः केवली। तत्प्रभावाच प्रहारेष्वलगत्सु लोकमुखात्तत् ४ श्रुत्वा राजा सपरिवारः कुमारमग्रेकृत्य पण्डितेन सह तत्रागत्य केवलिनं नत्वा कुमारोदन्तं पपृच्छ । केवली च पूर्वभवं श्रावयित्वा इत्यवोचत्-" यः कालवेलायामस्वाध्याये ईर्यापथीप्रतिक्रमणाद्यविधिना वागममधी CRECERESECRUARY For Private and Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52