Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
नामदेव १६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मारः पादयोगित्वा पूर्वपापान्यालोच्य केवलिप्रोक्तप्रायश्चित्तेन स्वं विशोध्य क्रमेणोत्समार्थमाराधयामास । " पञ्चमो हेतुर्महाशातना । साच काल-विनय बहुमानोपधान निहव-व्यञ्जनभेदार्थभेदो भयभेदप्रकारैरष्टधा । तत्र कालाशातनायां सोमकुमार दृष्टान्तः
"
पूर्व श्रीजिनदास सूरीणां शिष्यो धर्मदासगणिः कदाचित्कालवेलायामपि सिद्धान्तं वाचयन् केनापि निषिद्धः कालवेलायां पठितं किमपठितं स्यात् ? मुधासौ पाठान्तरायः ' इति बुद्धधा तथैव वाचयन् ज्ञानावरणीयं कर्म बद्ध्वाऽनालोचितोऽप्रतिक्रान्तः कालं कृत्वा सौधर्मदेवलोकं गत्वा च्युत्वा च चन्द्रनरेन्द्रपुत्रः सोमकुमारोऽजनि । स च ' ताडयित्वा पाठयोऽसौ प्रत्यहम् इति राजादे - शादेव पण्डितेन सर्वाः कलाः शिक्षितः । 'सोमकुमारसदृशः कोऽपि न कलावान्' इति वसुधापीठे ख्यातिं प्रा. प्तः । इतश्च कान्तीपतिश्रीषेणराजसुता सकलकलाकुशला सर्वोत्तमरूपा सुरूपाभिधाना 'स्वेच्छया वरं वृणीer' इति कलातिशयसन्तुष्टतातदत्तादेशान्महत्या सेनादिसामग्रथा प्रतिदेशं राजकुमारान् परीक्ष्यमाणा सोमकुमारं सर्वगुणाधारं श्रुत्वा चम्पां समेता सा । तच्च ज्ञात्वा चन्द्रेण राज्ञैकान्ते पण्डितः पृष्टः - 'अस्ति सर्वकलासु परीक्षाक्षमः कुमारः?' पण्डितः प्राह-न वेत्ति तन्न हि त्रैलोक्ये' राज्ञोक्तम्- 'सत्यमिदम्? ।' पण्डितेनोक्तम्'देव! किंकथ्यते कुमारस्य ? सा कला नास्ति, यामसौ न जानाति । वाचस्पतिमपि वादे जयति । साक्षात्पुरु पा सरस्वती । अनेकशो वारान् परीक्षितोऽस्ति ।' अथ हृष्टेन राज्ञाऽमात्यैः कारितः कुमार्याः प्रवेशोत्सवादिस
For Private and Personal Use Only
नृपतिकथा ।
१६।।

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52