Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
46
प्रत्यनीकत्वान्तरायोपघातद्वेषतः श्रुतेः । बध्नाति जीवः कर्मायं महाशातनयापि च ॥ १ ॥ तत्रायबन्धहेतुचतुष्कोपरि मकरध्वज कुमारदृष्टान्तः । तथाहि
मथुरायां हेमाङ्गदो राजा लीलावती राज्ञी । तयोरनेकोपयाचितकलब्धोऽत्यन्तवल्लभो महारूपवान् मकरध्वजः पुत्रः । स पञ्चवर्षीयः पितृभ्यां प्रौढमहोत्सबैर्लेखशालायां मुक्तो यथा यथा पठति तथा तथा रोगैर्ग्रस्यते । तेन नवीनं पठनं न संचरति, पूर्वपठितं च विस्मरति । एवं बाल्यवयोऽतिक्रमे यौवने च समेते यदा गोष्टीनिमित्तं विद्वत्सभायां निवसति, तदा प्रतिजिह्वारोगेण भिन्नस्वरत्वात् सभ्यानामनिष्टो भवतीति । तच्छान्त्यै यान् यानुपचारान् करोति, तैस्तैरधिकाधिकं वपुः क्षीयते । अतो महाकष्टपतितो मृत्यु वाछति । तेन मातरपितॄणामपि महादुःखम् ॥ एवं काले व्रजत्यन्यदा केवलिनं तत्रागतं श्रुत्वा राजा सपुत्रप रीवारः सन् जगत्रयस्वरूपवेत्तारं केवलिनं नत्वा देशनां श्रुत्वा पुत्रस्य क्लेशहेतुं प्रपच्छ । केवली प्राह- 'राजन् ! पूर्वभवे श्री शीलरत्नसूरीणां विप्रसुतौ द्वौ शिष्यावभूताम् । लघुः प्रज्ञावानिति लोकैः क्रियमाणां प्रशंसामसहमानो ज्येष्ठः प्रद्वेषात्प्रत्यनीकतां विभ्राणो लघोः पाठान्तरायोपघातनिन्दाः प्रकुरुते । अन्यदा 'पडिणीयमतराइ उवधाए तप्पओसनिह्नवणे' इत्यादिकर्मबन्धहेतुप्ररूपणगाथाः पठन्निवृत्तस्तस्मात्पापात् । निरतिचारं चारित्रं प्रतिपालय प्रान्तेऽपि नमनालोच्य साधितानशनो मृत्वा ब्रह्मलोके स्वर्गसुखानि भुक्तवा तवासौ पुत्रोsaतीर्णः । पूर्वोपार्जितज्ञानावरणीयोदयादेवं क्लेशं च प्राप्तः ।' इत्याकर्ण्य जातिस्मरणं प्राप्य जातसंवेगः कु
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52