Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ कथा
कामदेवकृष्टमिति वामाक्षिकाणा, तस्यां च राजा वा राज्ञी वाऽन्यः, परं कौसंभतंतवो वृत्तिकण्टकेषु दृष्टा इति ॥१८॥ राज्ञी, तस्याश्च वटस्थाधो विश्रम्य हस्ताभ्यां भुवमाक्रम्योत्तिष्ठन्त्या दक्षिणपाणेनिमग्नतमं प्रतिबिम्ब दृष्ट्या
प्रत्यासन्नपुत्रप्रसवा । तथा या घटमृत्तिका भूमितः पृथग गता सा तस्या मिलिता, यच जलं सरोजलात्पृथककृतं तदपि तस्य मिलितम्, ततो नूनं खायाः पुत्रः पृथग्भूतोऽस्या मिलन्येव।" इति द्वयोरपि बुद्धिं श्रुत्वा गुरुणोचे-"वत्सो यः सयमानं गुरूं सेवते तस्य सम्यग्धीः स्फुरति, नान्यस्यैवेति बहुमानाद् गुरुः सेव्यः ॥३॥
यदिवा श्रुतं प्रत्यबहुमाने बहुमाने वा शकटपितोदाहरणम्गडाकूलवासिनौ हौ बन्धू एकत्र गच्छे प्रवजितौ । तत्रैको बहुश्रुतत्वादाचार्यों जातः । सर्व दिनं शि&ध्यैः शास्त्रार्थ सेव्यमानो विश्राम कदापि नाप्नोति । रात्रावपि सूत्रार्थचिन्तनव्याख्यादिभिः सुखनिद्रा नल
भते । अन्यदा स सूरिमध्येऽपवरके मूर्ख सुखोपविष्टं निजं बन्धु दृष्टवाऽचिन्तयत्-"अहो? धन्यो मे भ्राता
मूर्खत्वात् केनापि नो खेद्यते । अहं पुनरजाखड्गतुल्येन ज्ञानेन क्लेशं प्राप्तः सदा । तद्यक्तं केनापि यतः-- ४ मूर्खत्वं हि सखे ? ममापि रुचितं यस्मिन्निमेऽष्टौ गुणा । निश्चिन्तो बहुभोजनोऽत्रपमना नक्तंदिवा शायकः । * कार्याकार्यविचारणान्धवधिरो मानापमाने समः, प्रायेणामयवर्जितो दृढवपुर्मुर्खः सुखं जीवति ॥१॥ नैवं भावितवान् यत:-- नानाशास्त्रसुभाषितामृतरसैः श्रोत्रोत्सवं कुर्वतां । येषां यान्ति दिनानि पण्डितजनव्यायामखिन्नात्मनाम् ।
HEACHECARRY
।१८।।
For Private and Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52