Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेषां जन्म च जीवितं च सफलं तैरेव भूर्भूषिता, शेषैः किं पशुवविवेक विकलैर्भू भारभूतैर्नरैः ॥ २ ॥
एवं चासौ ज्ञानाबहुमानाज्ज्ञानावरणीयं कर्म बद्ध्वानालो चिताप्रतिकान्तः कृतानशनो मृत्वा देवलोके गत्वामरसौख्यं भुक्त्वा प्रान्ते च्युत्वाऽत्रैव भरते क्वाप्याभीरकुले सुतो जातः । यौवने पितृभ्यां परिणागितस्तस्य सुरूपेति कन्याऽभूत् । अन्यदा स आभीरो यौवनप्राप्तां तां शकटधुरि निवेश्यान्याभीरैः सह घृत विक्रेतुं पुरं प्रति चचाल । मार्गे आभीराणां तामेव पश्यतां शकटान्युत्पथं गतान्यास्फाल्य भग्नानीति । तैस्तयोरशकटाऽशकट पितेति नाम्नी दत्ते । ततोऽशकटपिता काले कन्यां विवाह्य वैराग्यात् क्वापि गच्छे प्रव्रज्य योगोद्वहन पूर्वमुत्तराध्ययनान्तश्चतुर्थमसंख्यमध्ययनं पठितुं लग्नः । परं पूर्वार्जितज्ञानावरणकमदयादाचा लद्वयेनाप्येकापि गाथा नागात् । ततो गुरुणाऽनुज्ञाप्यतेऽखेदमित्युक्तं कीदृशोऽस्य योग इति सोऽपृच्छत् । गुरुराह - " यावदिदं नैति तावदाचाम्लानीति । " सोऽप्येतामेव प्रतिज्ञां कृत्वा नित्याचाम्लत पास्तत्पठति, तथापि नायाति । ततः "अहो ? मूर्खोऽयं नित्यमेतदेवाधीते" इति निन्द्यमानो रुष्यति । केऽपीदं कथयन्ति - "अहो ? धन्योऽयं कथं सोद्यमः पठति ।" इति स्तूयमानस्तुष्यति, इति ज्ञात्वा गुरुणोक्तः - "वत्स इदमध्ययनं मुक्त्वा 'म रूसि मतूसि ' इत्येवं पठ । " स च तीव्रकर्मोदयात्तस्य स्थाने स्मार्यमाणोऽपि 'मास तुस ' इत्यधीयते । तस्यैवमाचाम्लतपसा द्वादशवर्षातिक्रमेऽशेषं तत्कर्म क्षीणम् । ततः सर्वज्ञानविभागी जातः । अतः श्रतं बहु मन्तव्यम् ॥ ३ ॥
For Private and Personal Use Only

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52