Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
5ॐॐॐॐ
निवेश्य स्वयमग्रे योजिताअलिविद्यामादास्पति, ततः स्फुरिष्यति । इत्येवं सर्वशास्त्राणि विनयेनैव सफलानि स्युः ॥२॥
बहुमानं मानसी भक्तिः। तस्यां छात्रस्यकथाएकस्य पण्डितस्य द्वौ छात्रौ । धन्यो धर्मश्च । धर्मः शास्त्रोपरि बहुमान विनयं विधत्ते । धन्यस्तु न तथा । अन्यदा पण्डितेन निमित्तमध्याप्य परिक्षार्थ प्रेषितौ छात्रो। राजमार्ग प्रौढपदानि वीक्ष्य धन्योऽवादीत्--" इमानि हस्तिनः पदानि । " धर्मेणोक्तं विचार्य--" हस्तिन्याः पदानि, सा च वामाक्षिकाणा, तस्यां चासन्नपुत्रप्रसवा राज्ञी चटिताऽस्तिा" एवं वातयन्तौ पुरा बहिर्गतौ । तादृशीमेव हस्तिनीं वीक्ष्य जवनिकान्तरिताया राज्याः पुत्रप्रसवं च श्रुत्वा पुनश्चलितो क्वापि ग्रामे सरस्तीरे निविष्टौ एकया वृद्धया पृष्टौ--" मम पुत्रो देशान्तरं गतः कदैष्यतीति ।" तावता कयाचिन्नार्या तोयेन भृत्वा शीर्ष रोप्यमाणो घटः पतित्वा भग्नस्ताभ्यां दृष्टः । धन्येनोक्तम्-"भद्रे विनष्टो हि तव पुत्रः ।" तदा धर्मेणोक्तम्-"मातः ! शीघं गृहं ब्रज, समेतस्ते पुत्रः ।" स्थविरा गृहं गता पुत्रं समेतं वीक्ष्य हृष्टाक्षतपात्र-कुंकुम-कुसुम-पुगीफलादिकमादाय सरस्यागत्य धर्म वर्धापयामास । ततो द्वावपि गती गुरुपार्श्व प्रोचतुः स्वं स्वं ज्ञानम् । गुरुणा कथमिति पृष्टे धन्योऽभणत्-" प्रौढपदानि दृष्ट्वा हस्तिनः पदानि,घटो भग्नो जलं गतं तथा देहो भग्नो जीवो गतो मयेत्युक्तम् ।" धर्मणोक्तम्-निरोधानुमानेन हस्तिनीम्, पथि वामदिग्वत्र्तिवृक्षपत्रादिरा-&
For Private and Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52