Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्यादि नमस्कारस्वरूपम् । तथा-इह लोइ अस्थकामा आरुग्ग अभिरई अनिष्फत्ती । सिद्धी असरण सुकुलप्पञ्चायाई अपरलोए॥
इत्यादि फलं चोत्तवा जापविधि स्माह-“यः किल पुमान् पवित्रदेहवस्त्रास्त्रिसन्ध्यं विधिना जिनं पूजयित्वा तदने.सुखासननिविष्ठः सुश्लिष्टौष्ठपुटो नासाग्रन्यस्तदृष्टिदन्तरस्पृष्टदन्तः प्रसन्नवदनोऽप्रमत्तः स्थिरचित्तस्त्रिशुद्धिपालितशीलो विशिष्टतपोनिष्ठोऽखण्डोज्वलपालकस्ताक्षतस्त्रिाकृत्वाष्टोत्तरशतं नमस्कारान् | जपति, स आस्ता स्वर्गादि सम्पद्, परिणामनर्मल्यवशात्तीर्थकृदगोत्रमप्युपार्जयति । यथानया नियन्त्रण
या स्मर्तु न शक्नोति सोऽपि यथासंपनयुक्त्या लक्षजापं कृत्वा यदि लक्षाक्षतान् देवस्य ढोकयति तदा Pनिर्मलसम्यग्दृष्टित्वं लभते । घोरपापकर्मापि यः पापनिवृत्तः कोटिजापादनु कोटितन्दुलान् ढोकयति, सो. 18 ऽपि सर्वपापनिमुक्तः सप्ताष्दभवान्तः सिध्यति, परं मनःस्थैर्यानुसारेण सर्वत्र फलमिति । तदुपायो भण्य
ते-इह जापत्रिधा पूर्वानुपूा पश्चानुपूर्त्या अनानुपूल च । तत्र यथोक्तपदाना क्रमात्पाठः पूर्वानुपूर्वी । अनया च जापो मनास्थैर्यार्थ कमलबन्धेन कार्यः । स चैवम्
नाभिदेशोद्भवन्नाले ब्रह्मरन्द्र प्रतिष्ठिते । ध्यातमष्टदले पद्मे तत्वमेतत्फलप्रदम् ॥१॥
तत्राद्यपदोचारे पद्मस्य कर्णिकायामष्टप्रातिहायों पेताः श्वेतवर्णा अर्हन्तो ध्येयाः। द्वितीयपदोच्चारे ललाटोपरिस्थदले सिद्धासनोपविष्टा रक्तवर्णाः सिद्धाः तृतीयपदोच्चारे दक्षिणकोपरिस्थदले प्रवचनमुद्रया
AAAAECREASE
NUMॐAASH
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52