Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir कामदेव राजा प्रतिपदं जायमानापूर्वापूर्वोत्सवैः पुरान्तः प्रविश्य सिंहद्वारे सिंधुरादुत्तीर्य सर्वोत्तमवेलायां सौधान्तः सिंहासनमलंकृत्योपविष्टः । प्रणामवं पुरो निविष्टं स्पष्टराजलक्षणलक्षराजमानं प्रभूतभासा भासमानं टानुपति ॥८॥ रूपनिर्जितदेवं कामदेवं सुतं वीक्ष्य " सर्वगुणसंपूर्णोऽसौ मे पुत्रो यौवनं प्राप्तः, का नाम सा कन्या धन्या कथा यस्याः पाणिग्रहणमसौ कार्यते।" इति यावच्चिन्तयति, तावत्प्रतीहारनिवेदितः कोऽपि दूतः सभामध्ये स. मेत्य भूपालं प्रणिपत्य निजागमनहेतुं प्रोवाच- "राजन् ! वाराणस्यां नगाँ सकलशत्रुसिन्धुरवित्राससिंहः श्रीवैरिसिंहः पृथिवीपालः प्रजाः पालपति । तस्य चान्तःपुरीरत्नं शीलकृतयत्नं प्रभूतगुणगुणावली । तयोः पुत्री निरुपमरूप--लावण्य-शील-कान्ति-मति-प्रज्ञाप्रमुखगुणपात्रं सौभाग्यतरुमअरी सौभाग्यमञ्जरी। सा च सकलकलाः कलथित्वा नवतत्त्वादिजिनोक्तविचारावगमाद्यदा सम्यक्तवदृढा जाता, तदा कलाचार्येण राजपाश्वमानीता,राजा च निजोत्संगे तां निवेश्य परीक्षार्थ किं किं जानात्येषेति पण्डितं पप्रच्छ ! पण्डितेनोक्तम् महाराज ! स्वयं परीक्षा करोतु । राजा-वत्से ! दत्से पृच्छोत्तरम् ? कन्या-तातस्य गुरोश्चादेशात् । राजा-प६ ण्डित ! प्रश्न विधेहि । पण्डितः-वत्से ! सावधानीभूयोत्तरं देहि । कन्या-पण्डित! यथारुचि प्रश्नय । अथ कथं प्र. नोत्तराणि भविष्यन्तीति सर्वस्मिन् सभालोके साश्चर्ये लक्षण-साहित्य-छन्दोऽलङ्कारादिविषयप्रश्नानामुत्तरेषु कल्पनया दत्तेषु पण्डितः प्रमाणविद्यापरीक्षार्थ पूर्वपक्षमकार्षीत् "वत्से ! अस्मिन्नसारे संसारे लक्ष्मीरेव सारं सर्वप्रकार्यसाधकत्वात् । तथाहि सर्वधर्मार्थकामा ववव SHAR For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52