Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कामदेव
नृपतिकथा।
१०॥
मत, तर्हि ज्ञानिनाममादा तत्कृतं पुण्यं पाप
COMKHESACCESSROGRAM
ति इति चेत् ?
कन्या स्माह-कथं नाम ज्ञायते जीवो नास्ति इति ? प्रत्यक्षेणादृश्यमानत्वात्, इति चेत् ? तहिं त्वदीया पूर्वजा अपि तेनैव हेतुना नाभूवन्निति वक्ष्यामः, तत्कालवर्तमानमानवैष्टत्वात् । पूर्वजा अभूषन् , इति चेत्,तहि तत्तत्कालवत्तिज्ञानिभिदृष्टत्वाजीवोऽप्यस्ति । अथ को वेत्ति ज्ञानिनस्तेऽभूषन्नवा इति चेत् ? तर्हि तत्कालवर्तिमानवा अप्यभवन्नवा इति तुल्यमेव । अथ पूर्वजानामभावे वयं कथं भवामः ? इति अनुमानात्पूर्वजा आसन्निति मन्यते, तर्हि ज्ञानिनामभावेऽविसंवाद्यागमवचांसि कथं भवेयुरिति ज्ञानिनः, तदृष्टश्च जीवः किं न मन्यते । एवं च यदि जीवोऽस्ति, तदा तत्कृतं पुण्यं पापं चाप्यस्ति, अन्यथा सुखिदुःखित्वादिजगद्वैचित्र्यानुपपत्तेः। अथ जन्मक्षणादौ शुभाशुभग्रहयोगात्तद् भवति इति चेत् ? तर्हि शुभाशुभग्रहयोगोऽपि पुण्यपापनिमित्त एव घाच्योऽन्यनिमित्तादर्शनात् । अथैकस्मादेव पाषाणाज्जातयोबिम्बसोपानयोः पूज्यापूज्यत्ववन्निनिमित्तं सुखिदुःखित्वमिति चेत् ? न, मतिष्ठितबिम्बाभिधानधनिकसे सोपानयोः पुण्यपुण्याभावावेव तत्र हेतुः, अन्यथा कस्यापि पुण्यवतो नाम प्रतिष्ठां बिना किं नाम बिम्ब
न पूज्यते । एवं पापिनो मूतिः पादप्रहारथुत्कृत्यादिविडम्बनान्यायमपि स्थाप्यम् । ततो यदीत्थं पुण्यपापे | विद्येते, तदा तन्निमित्तौ स्वर्गनरको जायमानौ केन वार्यते । किश्च-"पुण्यपापक्षये मोक्षः" इति वचनाज्जीव | इव मोक्षोऽप्यस्तीति सर्व सुस्थम् । परं प्रबुद्धः सदा पूरणोया स्ववाञ्छा इति चेत्तव मतम् तदाऽदृश्यमुखी त्वं निष्काश्येवेत्यधुनास्माकं वाञ्छास्ति तां पूरयिष्यामः । इत्युक्त्वा दृकूसंज्ञया कन्यया दास्यः प्रेरिता,ताभिश्च
RECEमकवाकर
For Private and Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52