Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ASUSCLOSUESIASTIGHOST
अद्यतनदिनात् त्रिंशत्तमदिने स्वयंवरमुहूर्तम् । ततः पादमवधारयतु देव !"।
इति दूतेन प्रोक्ते श्रीसूरदेवः कामदेवमुखमालोक्य "वत्स ! स्वयंवरं गच्छ, स्वच्छमत्या षोडशव. आंधीतकलाप्रमाणतः कन्यां परिणीय जयलक्ष्मी वृणु।" इत्यादिश्य दूतं सत्कृत्य विसृष्टवान् । अथ ताता६. देशात्कुमारः शुभेऽहि कृतप्रस्थानमङ्गलः स्वीयं जाड्यस्वरूपं रहो ज्ञापयित्वा विमलबोधमन्त्रिणं तस्य बुद्धथा बाणचन्द्र--बालसरस्वत्याख्यं पण्डितद्वयं च सहादाय प्राचालीत् ।
इतश्च परिवाजिकैका पर्यटन्ती सौभाग्यमार्या आशिषं दत्वा पुरो निविश्य "वत्से ! यौवनायुलंक्ष्मीणां लाभं गृह्णासि न वा?” इत्यपृच्छत् । “को लाभः?" इति कन्ययोक्ते तापसी स्माह--स्वेच्छया खादनपानादि । तथाहिपिब स्वाद च चारुलोचने ! यदतीतं वरगात्रि ! तन्न ते। न हि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम्
कन्यया०"आयुयौवनलक्ष्मीणां नश्वरीणां प्रतिक्षणम् । पुण्यमेव फलं ग्राह्य परिणामसुधारसम् ।। २॥" तापसी०
"न पुण्यं न पापं न जीवोऽस्ति भोक्ता, न च स्वर्गमोक्षादिभावोऽपि कश्चित् । तदेषां महाभ्रान्तिभावं विमुच्य, प्रबुद्धैः सदा पूरणीया स्ववाञ्छा ॥ ३॥"
CLASSICOSOCIACIONES
For Private and Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52