Book Title: Kamdev Nruppati Katha
Author(s): Merutungasuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नृपति
कामदेव ॐन्मत्प्रतिबिम्बं कामदेवो म.प्रतिबिम्बसौभाग्यमञ्जरीपतिर्भविष्यतीति श्रुत्वा तं वीक्ष्य तत्पत्नीदर्शनार्थमन्त्राग॥१२॥
कथा। तोऽस्मि ।" इति राजहंसयोर्वचः श्रुत्वाकः कामदेवः? यद्वा एतावेव पृच्छामि" इति कुमारी यावदचिन्तयत् । श्रीकामदेव इति वदन्तावुत्पतिती । अथ विषण्णा कन्या चन्द्रलेखां सखीमूचे-"सखि ! कथं स युवा
ज्ञेयः?" सख्यूचे-"मा विषादीः, वादक्षणे स स्वयमेव प्रादुर्भविष्यति" इति कन्या स्वास्थ्यं भेजे । इतच का. ४ मदेवः प्रतिप्रयाणं सभानिविष्टो विद्वद्गोष्ठीक्षणे पाश्चैव्यस्थपण्डितयोमिथः कथां कुर्वतोरन्तरा स्मितास्यः शिरोधूननेनैव स्वं गोपायन् क्रमाबाणारसीं प्राप्तः।
श्रीवरिसिंहेन राज्ञा सर्वेऽपि स्वयंवराहूता राजानो महोत्सवपुरःसरं यथोचितस्थाने स्थापिताः, विशेषतः कामदेवश्च । अथ प्रवेशोत्सवक्षगे वीक्षणार्थागतदासीमुखाद् भूपालागमनं श्रुत्वा तत्परीक्षार्थ कु मार्या प्रेषिता चन्द्रलेखा मखी । सा च पत्रपुष्पचन्दनादिपूर्णपटलीपाणिदासीशतपरिवृता निशामुखे भोगापणव्याजेन सर्वभूपानां चरित्राणि निरीक्ष्याईराने समेत्य कन्याग्रेप्रोवाच-"स्वामिनि ! किमुच्यते,रत्नदोषीच. तुर्मुखःायतः कोऽपि कोपेन,कोऽपि कार्पण्येन,कोऽप्यसत्येन,कोऽप्यनौचित्येन,कोऽप्यहंकारेण,कोऽपि विकारेण, एवं प्रभूतभूपान् दोषविरूपान् वयं पश्यन्न्यः कामदेवस्यावासे सिंहबार एव यावत्पश्यामस्तावसमान्तर्निविष्टो. ऽनुच्छिष्टरूपलावण्याङ्गभङ्गमौभाग्यादिगुणाश्लिष्टः कुमारो दृष्टः । चिन्तितं च-"राजहंसाभ्यां योऽस्मत्स्वामिनीपतिः प्रोक्तः सोऽयं कामदेवः । परं प्रेक्ष्यते क्षणमस्य मुखम् ।" तावता विबगोष्टीक्षणे प्रवर्तमाने सस्मितं M
।११॥
For Private and Personal Use Only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52